________________
मर्म-नर्म
कीर्तित्रयी
बालकः किं जिह्वाया अपि पादौ भवतः ? माता नैव वत्स ! जिह्वायाः पादौ नैव भवत बालकः तर्हि पिता कथमेवं वदति यत् .
मातुर्जिह्वाऽहर्निशं चलन्त्येवाऽऽस्ते ?
MAT
(प्राणिसङ्ग्रहालये द्वौ कर्मकरौ रुदन्तौ दृष्ट्वा -) दर्शकः भोः ! किमर्थं रोदनम् ? कर्मकरौ 'हस्त्ययं मृतोऽस्ति' -- इति । दर्शकः हस्तिनि भवतोर्बहु प्रेमाऽऽसीद् वा? कर्मकरौ नैव भोः !, हस्तिनः कृते आवा
भ्यामेव गों निखनितव्य इत्यादिष्टमस्त्यधिकारिणा।
१७४ शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org