SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ मर्म-नर्म कीर्तित्रयी बालकः किं जिह्वाया अपि पादौ भवतः ? माता नैव वत्स ! जिह्वायाः पादौ नैव भवत बालकः तर्हि पिता कथमेवं वदति यत् . मातुर्जिह्वाऽहर्निशं चलन्त्येवाऽऽस्ते ? MAT (प्राणिसङ्ग्रहालये द्वौ कर्मकरौ रुदन्तौ दृष्ट्वा -) दर्शकः भोः ! किमर्थं रोदनम् ? कर्मकरौ 'हस्त्ययं मृतोऽस्ति' -- इति । दर्शकः हस्तिनि भवतोर्बहु प्रेमाऽऽसीद् वा? कर्मकरौ नैव भोः !, हस्तिनः कृते आवा भ्यामेव गों निखनितव्य इत्यादिष्टमस्त्यधिकारिणा। १७४ शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy