SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ यतिपरम्परास्थानां मुनीनां (श्रीपूज्यानां ) वर्चस्वं तैः सिंहसमसत्त्वेन खण्डितं तथा संवेगिपरम्परामुज्जीवयितुं संवेगिमुनीनां सङ्ख्या वर्द्धिता । एतेषु पूज्यजनेषु परमपूज्य श्रीवृद्धिविजयस्याऽन्तेवासी शासनसम्राट् तपोगच्छपतिः श्रीनेमिसूरीश्वरमहाराज आसीत् । अस्यां शताब्द्यां जिनशासनेऽस्मिन् नैके प्रतिभावन्तः प्रभावकाश्च सूरिपुङ्गवा जाताः । यैर्धर्मशासनस्योन्नतिं विधायाऽनुपमा सेवा कृता । तेषां सर्वेषामपि सूरीणां कस्यचित् प्रदेशस्याऽवग्रह आसीत् । तस्मिन् तस्मिन् प्रदेशे तैस्तैः सूरिभिर्बहव उपकाराः कृता आसन् । ततस्तत्रस्थजनैस्तैस्तैस्ते ते सूरीश्वरा गुरुपदे स्थापिताः । एवंरीत्या यद्यपि समस्तसौराष्ट्रप्रदेशोऽस्य नेमिसूरिभगवतोऽवग्रहप्रदेश आसीत्; किन्तु तेन केवलं तत्रत्यानां जैनानामुपर्येवोपकारः कृत इति न, परन्तु सर्वेषामपि जनानां जिनशासनस्य चाऽपि हितार्थमुन्नत्यर्थं च प्रयत्नो विहितः । एवं जिनशासनस्य सर्वेष्वपि विषयेषु तस्योपकार आसीत् । शासनरक्षा तीर्थरक्षा तीर्थोद्धारः शास्त्ररक्षा शास्त्रसर्जनं शास्त्रप्रकाशनमध्यापनरीतिर्व्याख्यानशैली जीवदया योगोद्वहनविधिः प्रतिष्ठापूजनविधिश्चेत्यादीनां सर्वेषामपि विषयाणां प्रवर्तनं प्रवर्धनं च विहितम् । तेन भगवता यत्कार्यं कृतं तत् सर्वमपि सफलमेव जातम्। एवं स सर्वतोमुखप्रतिभासम्पन्नः समर्थः सूरीश्वर आसीत् । स हि मनसा वचसा कायेन च शासनसमर्पित आसीत् । स्वसमुदायः शिष्याः स्वप्रतिष्ठा स्वार्थश्चेत्यादिकं सर्वमपि तस्य कृते गौणमासीत्, केवलं जिनशासनमेव प्रधानमासीत् । तत एव बहुवर्षेभ्यः पश्चादद्याऽपि तस्य सादरं स्मरणं क्रियते सर्वजनैः । - ‘शासनसम्राट् अस्माकं जनको गुरुश्च, वयं सर्वेऽपि तस्य पुत्राः शिष्याश्चे 'ति संस्कारबीजं पित्रा बाल्यकालादेव मन्मानसे आरोपितमासीत् । प्रतिदिनं तस्य प्रतिकृतेर्दर्शनमवश्यं करणीयमित्यस्माकमाचार आसीत् । यथावसरं च पितुः समीपे तस्य चरित्रमपि श्रूयते स्म, ततस्तं प्रति विशेषादरः श्रद्धा चाऽऽसीत् । तथाऽहोभावेन सह चित्ते आश्चर्यमपि सञ्जातमासीद् यत् – किं लोकव्यापारैः पराङ्मुखः कश्चिदेको मुनिरप्येतादृशं कार्यं कर्तुं शक्नोति खलु ? इति । पश्चात्तु यथा यथा बोधो वृद्धिं गतस्तथा तथा तं पूज्यं प्रति श्रद्धाऽऽदरश्चाऽपि प्रवृद्धौ । एतादृशः समर्थः सन्नपि परमनिरीहो नाऽन्यः कोऽपि सूरीशो जातोऽस्ति विंशतितमशताब्द्यामस्याम् । स मे गुरुरस्ति इत्यत एवं न लिखामि, किन्तु केवलं तस्य गुरुवर्यस्य प्रभावकप्रतिभातस्तेजोमयव्यक्तित्वतश्चाऽऽकृष्ट एव किञ्चिद् लिखामि । यथा लोहचुम्बकं लोहखण्डमाकृषति तथैवाऽस्य पूज्यस्य निःस्वार्थशासनप्रेम सङ्घचिन्ता दूरदर्शिता सङ्घटनशक्तिर्नेतृत्वशक्तिर्निर्भयता निरीहता निरभिमानता करुणा निर्व्याजवात्सल्यं सत्यनिष्ठा शासनोन्नत्यर्थं परमोत्साहश्चेत्येतादृशाः सङ्ख्यातीता गुणा मे मानसमाकृषन्ति । यदा यदैतदुरोर्विषये तज्जीवने घटितानां घटनानां विषये, तत्तत्काले तस्याऽभिगमविषये १४८ शासनसम्राड् - विशेष: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy