SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ............... ................................ . . . . . . : देवास्तिर्यञ्चोऽपि च स्व-स्वभाषया परिणतांस्तान्देशनाशब्दान् शृण्वन्तो वाचामगोचर-: : मानन्दमनुभवन्ति स्म । सर्वे भगवतो भागवत्यां श्रवणे तल्लीना जाताः । अस्मिंश्च काले सागरदत्तो वीरदत्तश्चोभावपि स्व-स्वोचिते स्थाने उपविश्य प्रभोर्वाणीसुधा-: । मैकाग्रेण पिबन्तावज्ञातपूर्विण्यमृतकुम्भे निमग्नौ सन्तावाकण्ठं तदमृतरसमास्वादयतः ।: : घण्टात्रयमपि त्रिक्षणीभूय व्यत्येति स्म । यदा च भगवता देशना समाप्ता तदा ग्रीष्मौ : मध्याह्नतपनस्य चण्डकरेण विसंस्थुल: कश्चित्पान्थो यदा वृक्षराच्छादिते महति शीतलस्वच्छजले. च सरोवरे आकण्ठं स्नात्वा तस्य च मधुरं शीतलमाप्यायकं च वारि पीत्वा यमानन्दं - यं: संतोष यां च तृप्तिमासादयेत्, ततोऽप्यधिकतरं संतोषमानन्दं तृप्तिं च श्रोतृणां मुखानि : पिशुनयन्ति स्म । पश्चाच्च भगवानरस्तत्राऽऽगतान् प्रविव्रजिषून् कुम्भाधान् राजानः प्रव्राजयति स्म । । तदुत्तरं भगवता तेभ्यो गणधरपदवी दीयते स्म । शक्राच्च वासचूर्णं गृहीत्वा तेषां मस्तके: निक्षेपः क्रियते स्म । तेऽपि तेन भगवत्स्पर्शेन ज्ञानस्फोटं प्राप्य द्वादशाङ्ग्या रचनां कुर्वन्ति: स्म । एतत्सर्वं दृष्टवतस्तु भाविभद्रस्य वीरदत्तस्याऽऽनन्दस्य सीमैव नाऽऽसीत् । स तूत्तालहस्त:: सन्नृत्यन्नेवाऽऽस्ते स्म । तदा च तस्य हस्तः कस्मैचित्पृष्ठस्थिताय विलगति स्म । सः वलितकन्धरो यावत्पश्यति तावत्तत्र कश्चिज्जन आसीद् यं च स क्षणकालं पश्यन्नेवाऽतिष्ठत् ।। पश्चाच्च सागरदत्तस्य कर्णयोर्गत्वा किञ्चित्तेन कथितम् । सोऽपि पश्चान्मुखः पश्यति स्म । स: च वामनो हसन्मुख आस्ते । क्षणकालं तु सागरदत्तो व्याकुलोऽभवत् । स विचारयति -: "अधुनैवाऽस्मै मम समस्यायाः परिहारं पृच्छामि" परं क्षणात् स आवेगो विवेकेन पराभूयत: "न, शुभे पवित्रे च धर्मस्थाने सांसारिकवस्तूनां विचारणाऽयोग्या। अहं कुम्भगणधरायैवैतं : : विषयं प्रक्ष्यामि । प्रभोः प्रभावात् सर्वं सुस्थं शुभं च भविष्यति" इति । ___ एतावतैव भगवन्तोऽर्हन्तः स्वाचारं समाप्य त्रिदुर्गा मध्यमं वलयं गत्वा देवच्छन्दके: विश्राम्यन्ति स्म । तदनु च प्रथमगणधरो भगवान्कुम्भः प्रभोः पादपीठमासनं कृत्वा-: ऽलक्षितकेवलिभेदः संवेगभरावहां देशनां समापयन्ति स्म । अथ सागरदत्त श्रेष्ठी स्वासनादुत्थाय : भगवन्तं भक्तिभरं नमस्कृत्य स्वसमस्यां निवेदयति स्म-"भदन्त ! अहमस्मि सागरदत्तनामा: : श्रेष्ठी । एतस्मिन्नगरे मम रत्नवणिज राजमार्गासन्न एव महालय आपणश्चाऽपि स्तः । जिनदत्ता: : नाम्नी मम भार्याऽस्ति । आवां सदा सन्तुष्टौ धर्मनिरतौ च कालं यापयावः । गार्हस्थ्यतरोः : : फलानीवाऽस्माकं सप्ताऽपत्यानि जातानि । तेषु षट्पुत्राः, सप्तमी च सर्ववल्लभा दुहिता : : प्रियदर्शनेत्यन्वर्थनाम्नी सन्ति । तस्या मम पुत्र्याः सहाऽस्मन्मनोरथैर्वयो वर्धते । वय:प्राप्तां तां: : रूप-कला-मेधा-गुणादिष्वनन्यसदृशीं दृष्ट्वाऽहं सदा तस्या वरार्थे चिन्तितो भवामि । अन्यदा: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy