SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ................................................. एतादृशि समये च परमो गण्यः श्रावक: सागरदत्तोऽपि स्वपुत्रादिपरिकरण, स्वप्रियमित्र-: वीरदत्तेनाऽन्यैश्च कैश्चिन्मित्रैःसह त्वरयाऽग्रे गच्छति स्म । सर्वेषां मनांस्युत्साहेन पूर्णान्यासन् । तावतैवाऽकस्मात्सागरदत्तस्य प्रथमः पुत्रोऽङ्गल्या किंचिद्दर्शयन् – 'तात ! भ्रातरः ! मित्राणि !: पश्यन्तु, स एवैष आम् स एव' इति । समेषामपि दृष्टिस्तत्र निपतिता, यत्र च कश्चिद्वामन इन्द्रजालादीन् दर्शयन् स्वं वेष्टयित्वा: स्थिते जनसमूहे विस्मयमावहयन्नासीत् । सर्वे तस्य हस्तलाघवं कौशलं च दृष्ट्वा मुग्धाः जाताः । “अहोऽद्भुतम् !" इत्यादय उद्गारा द्रष्टुणां मुखेभ्यः सहसा निर्गच्छन्ति स्म । : ___ धनदस्तु जातिवैरिवदुन्मत्तकवद् हस्तावास्फोट्य तालरवं कुर्वाणो - "अद्य तु तं: कथमपि ग्रहीष्याम्येव, तत्पश्चाच्च ममाऽऽवुत्तस्य सम्पूर्णामवितथां स्थिति प्राप्स्याम्येव ।: पश्याम्यद्य कुत्र गच्छति स वराक:?" इत्युक्त्वा वेगेन धावमानः सम्म मार्गं कुर्वाणो यावता. वामनाभ्यणे-ऽगच्छत्तावता स वामनः- "मम ग्रहणाय वृथा प्रयासो माऽस्तु । भगवतः: समवसरणेऽहं स्वयमेव भवतां हस्तयोरापतिष्यामि" इत्येवं स्वगतं वदन् धावित्वा च: कुत्रचिज्जनसमूहे निलीनो जातः । तदा च धनदोऽपि हूँकारानामुञ्चन्, हस्तौ चाऽऽमृशन्, करेण: शिर: कण्डूयमानः सागरदत्तादिपावें गत्वा वदति स्म- "अद्य सप्तमं वारं स हस्तागतोऽपि च्युतः" । . . . तदा, इतिवृत्तस्य हार्दमजानाना वीरदत्तादय उद्घाटितमुखा विस्फारितनेत्रा अनिमेषं: सागरदत्तं पश्यन्तस्तिष्ठन्ति स्म । सागरोऽपि संशयविच्छित्तये भणति स्म यत् - "मित्राणि !: एका समस्याऽद्याऽस्माकं समेषामपि बाधते । तस्याः परिहारे निमित्तकारणमेषो वामनो: भवितुमर्हति । अत एव मयैतद्ग्रहणाय धनदो नियुक्तः, परं स सप्तमवेलायामपि तं ग्रहीतुं: नैवाऽशक्नोत् । सा का समस्या, तां त्वहं यदा भगवतो गणिने कथयिष्यामि, तदैव यूयं शृणुथ ।: अधुना तावद्वयं सत्वरं समवसरणमेव सकलापत्तिपरित्राणक्षमं समाश्रयामः ।" । ससुरासुरायां पर्षदि भगवानपि परमोऽरनाथः प्रविशति स्म । सर्वेऽभ्युत्थिताः सन्तः: प्रभुमक्षतादिभिर्वर्धापयन्ति स्म । भगवानरनाथोऽपि चैत्यवृक्षं त्रिः प्रदक्षिणयित्वा, "नमस्तीर्थाये"-: त्युदित्वा मृगेन्द्रासने पूर्वाशाभिमुखमुपविशति स्म । तत्समकालमेव चाऽन्यास्वपि त्रिषु दिक्षुः व्यन्तरविरचितानि प्रभोः प्रतिबिम्बान्युपविशन्ति स्म । पश्चाच्च सर्वोऽपि पार्षदः स्वस्वोचिते. स्थाने निषीदति स्म तिष्ठति स्म वा । शक्रा: पुनरुत्थाय प्रभोर्महिमाभरां स्तुति प्रकुर्वन्ति स्म ।: शक्र उन्नमितवज्रहस्तस्तुमुलं निषेधति । पश्चाच्च भगवतः समुद्रगभीरस्वरेणोत्तमै शब्दैः: सर्वाङ्गवाहिनाऽर्थेन, मालवकैशिक्यादिग्रामरागबन्धुरा देशना प्रारभ्यते स्म । सर्वेऽपि जनाः ...... ८० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy