SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ न्याय्यात कथा AARMA प्रविचलन्ति पदं न धीराः मुनिधर्मकीर्तिविजयः "किं नामधेयं तव ?" - वृत्तपत्रिकाया निरीक्षणं कुर्वन् आनन्दबाबुः पृष्टवान् । "धनपालः" । "धन"..... क्षणं विस्मितवान् आनन्दबाबुः,-धनपालः ? द्वारि स्थितं मलिनजीर्णवसनधारिणं तं बालकं साश्चर्यं निरीक्षितवान् । अङ्गमावरीतुमावश्यकं वस्त्रमपि नाऽस्ति, उदरमेव साक्ष्यं पूरयति यद्, एतेन द्विवेभ्यो दिवसेभ्यो न किमपि भक्षितं स्यात्... तथाऽपि नाम्ना धनपालः ! किमेषा विधेर्वक्रता उताऽसन्तुलितसमाजस्य भयोत्पादिका स्थितिः ? आसन्दादुत्थायाऽऽनन्दबाबुना स आहूतः । आसन्दे उपवेष्टुमिङ्गितं कृत्वा पृष्ट्वान् - वत्स ! ईदृशं मधुरं सुन्दरं च नाम केन दत्तम् ? आसन्दस्योपरि स बालको नोपाविशत् । मनोहरमेतदासन्दस्य तल्पं मलिनं स्यात् तादृशं मलीमसं वस्त्रं मया परिहितमिति जानाति स्म सः । ततो नतमस्तकः स ऊर्ध्वमेव : स्थितः । वत्स ! त्वया मे प्रश्नस्योत्तरो न दत्तः । आसन्दे उपविशन् आनन्दबाबुः पृष्टवान्कार्यारम्भं कदा करिष्यसि ? 'अद्य प्रभृति' - गृहे सकृद् दृष्टिं प्रसार्योक्तवान् सः । किं वेतनं ग्रहीष्यसि ? बालक आह- यत्किमपि देयम् । मम सेवा भवते रोचेत तदनन्तरं निर्णेतव्यं, मह्यं तु सेवा देया । का प्रायो मासद्वयमतीतम् । तथाऽपि आनन्दबाबुना वेतनस्य विषये न किमपि पृष्टं न च तेन बालकेनाऽपि याचना कृता । EVER ई.स. १९७४ वर्षस्येयं घटनाऽस्ति । कर्णावतीनगरे पालडीमध्ये एकस्मिन् Idh भवनसमुच्चये (Society) स आनन्दबाबुः भाटकेन वसति स्म । तत्र त्रयाणां जनानां I.Y वस्त्राणां भाण्डानां च प्रक्षालनं तथा साधैकापवरकस्य परिमार्जनं - एतावत्कार्यार्थं यः ७० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy