SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ भविष्यति" - इति वदन् स युवकस्तां पुटिकां तस्या हस्ते दत्तवान् । आश्चर्यचकिता सा स्त्री तं प्रत्यनिमेषं दृष्टवती । तं प्रत्याभारमभिव्यज्य सादरं तं भोजितवत्यपि । आत्मसन्तोषस्य हास्येन प्रफुल्लितः स युवको यथागतं प्रतिनिवृत्तवान् । मित्रैस्तु 'जडः' इति कृत्वा तस्योपहासः कृतः । किन्तु तस्य मुखे तु पूर्ववद् मधुरं स्मितमेव विलसति स्म। स सर्वानप्येकमेव कथयन्नासीत्- 'मया किमप्ययोग्यं तु नैवं कृतं किल?' - इति । नीतिमत्ताया एतादृशमुदाहरणं जगत्समक्षमुपस्थापयन्नेष युवको न कश्चिदन्यः किन्तु भविष्यत्कालेऽमेरिकीयराष्ट्रप्रमुखपदमारूढः श्रीअब्राहमलिङ्कन आसीत् । नाऽस्त्यसद्भाषितं यस्य नाऽरित भङ्गो रणाङ्गणात् । नास्तीति याचके नाऽस्ति तेन रत्नवती क्षितिः ॥ [पद्मानन्दकृते वैराग्यशतके २८] । ६९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy