________________
A कथा । गुणेषु यत्नः क्रियत्नाम्
___ मुनिरत्नर्कीर्तिविजयः 'हबसी'जातीयानां देशे 'न्यूसालेम' नामनि ग्रामे गान्धिकस्याऽऽपणे हबसीजातीयः कश्चिद् युवकः कार्यं करोति स्म । तस्य च वाण्यां तादृशं किञ्चिदनन्यमाकर्षणमासीद् येन स सर्वत्र लोकप्रियो जातः । जनानामेको विशालो वर्गस्तं प्रति प्रीतिमावहन्नासीत् । नीतिमत्ताया मूर्तिमद्रूपमिव तस्य जीवनमपि तस्योज्ज्वलं भाविकालं सूचयति स्म । एतादृशि लोकप्रियत्वे सत्यपि तस्य चित्ते नाऽभिमानलेशोऽपि प्ररुरोह ।
एतादृशोऽसौ स्वकीयया विक्रयकलया ग्राहकाणामपूर्वं विश्वास सम्पादितवानासीत् । तस्य नीतिमत्ताया विषये न कोऽपि शङ्कित आसीत् । तस्य तोल-माने जनानामनन्या श्रद्धाऽऽसीत् । 'एष कदाऽपि न्यूनं नैव तोलयेद् नैव वा द्यात्' - इत्येवंरूपेण विश्वासस्वरूपेण स सर्वेषां हृदये स्थानं गृहीतवानासीत्।
किन्तु न हि सर्वेषां सर्वेऽपि दिवसा: समाना व्यतियन्ति । अत्यन्तं सावधानोऽपि जनः कदाचित् स्खलत्यपि । एतादृश एव कश्चिद् दिवसस्तस्याऽप्युद्गतः । एकदा वस्त्वादानप्रदाने तस्य क्षतिर्जाता । अपराधभावेन 2 स व्यथितोऽभूत् । मुखमपि तस्य म्लानं जातम् । स च तत्क्षण
मेवाऽऽपणादुत्तस्थौ । ग्राहकस्तु काचित् स्त्री आसीत् । सम्यक्तया विचार्य NK स तस्या नामसङ्केतादिकं स्मृतवान् । पश्चादेकस्मिन् कागदे लिखितवानपि । TIMIK पुनश्च स स्मृतवान् यत्-पादसेरमितं चायद्रव्यं मया न्यूनं दत्तमिति । तावच्च चायद्रव्यं तोलयित्वा तस्य च पुटिकां बद्ध्वा स तस्या ग्राम प्रति चलितवान् ।
तस्या नामाऽऽसीत् 'रटलेज्' इति । न्यूसालेमतश्चतुर्मीलदूरं म कलेरीनामके ग्रामे सा वसति स्म । किन्तु तदर्थं तु तदन्तरमपि नाऽधिकमासीत् ।
"गृह्णातु, भगिनि ! गृह्णात्विदं चायद्रव्यम्, अनवधानेन मया न्यूनं __तत्तोलितमतः क्षन्तव्योऽयमपराधः । कृपया गृह्णात्वेतद् । पुनश्च नैवैतादृशं
६८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org