________________
एवं विचार्य - 'किं भवानेते अङ्गुलीयके क्रेष्यति किल?' - इति पृष्टवन्तौ । र
'कोऽत्र प्रश्नावकाशः ? न केवलं क्रयणं किन्तु, क्रयणमूल्यादेकसहस्ररूप्यकाण्यधिकानि दास्यामि' - इति सुवर्णकार: प्रत्युदतरत् ।
___ अथ - 'स्वार्थमयमेवेदं जगत् । स्वार्थं विना न कश्चित् कस्यचित् कृते किमपि स्वल्पमपि सहते-वहति वा' - एवमेव मन्यमानौ तौ अद्य किमपि नूतनमनुभूतवन्तौ , यच्च तयोः कृते विचारणेऽपि दुर्लभमासीत् । धावन्ताविव तौ अरविन्दमहोदयस्य गृहं पर Hel गतवन्तौ । तस्य पादयोः पतित्वा - 'देवपुरुषो भवान् । भवतः सम्यग् परिचयोऽस्माभिर्न , प्राप्तः । अपराध आचरितोऽस्माभिः ।' इत्युक्तवन्तौ ।
'पुत्रौ ! मम शिरसि मित्रस्य ऋणमासीत् । मम माध्यस्थ्ये युवयोः पितुर्विश्वास.. \U आसीत् । तं च सत्यापयितुमेव मया युवां वञ्चितौ' - इति स सस्मितमुक्तवान् ।।
___ 'अरे ! वयं वञ्चिता उत भवान् वञ्चितः ? पञ्चविंशतिसहस्ररूप्यकाणां व्ययेन भवता नवमेवाऽङ्गलीयकं यद् निर्मापितं तस्य किम् ?' – उभावप्युक्तवन्तौ । । म तदर्थं खेदलेशोऽपि न विद्यते मम चित्ते । केवलं मम माध्यस्थ्यं युवयोर्लाभाय की
यदजायत तस्य परितोषोऽस्ति । यदि क्लेशं सङ्घर्षं वा कृत्वा न्यायालय आश्रितः स्यात् । तदा का स्थितिर्युवयोरभविष्यत् ? अस्मिन् संसारे कस्यचिद् हिताय रक्षणाय च । कदाचित् स्वार्थहानिरपि सोढव्या भवति । परिणामसुन्दरा च सा हानिरपि स्वार्थसिद्धिरेव' ।
- इति अरविन्दमहोदयः सस्नेहं प्रोक्तवान् । 1 महोदय ! 'संसारोऽयं केवलं वञ्चक: स्वार्थमयश्चाऽस्तीत्यस्माकं मतिरासीदद्यHet पर्यन्तम् । धनविषये च स्वकीयो जनकोऽपि न विश्वास्य-इत्येतादृशमेवाऽस्माकं la
वर्तनमासीत् । किन्तु, अद्य ज्ञातं यन्नाऽयं संसार: केवलं कण्टकाकीर्णः, अत्र सुगन्धीनि ।
पुष्पाण्यपि विद्यन्त एव । न केवलं स्वार्थसाधका अत्र सन्ति किन्तु परार्थाय स्वार्थं । WW त्यजन्तोऽपि जना विद्यन्ते । भवताऽऽवां सम्यग् बोधितौ । उपकृता वयं सर्वेऽपि भवतो र यन्नूतनैव दृष्टिरस्माभिर्लब्धा' - इति सहैव तावुक्तवन्तौ ।
हस्ते हस्तं सम्मेल्य गच्छन्तौ तौ दृष्ट्वा परितोषात् तस्य नेत्रे क्लिन्ने जाते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org