________________
स्मारितवती
ज्ञातं किल ? - अद्य पञ्च वर्षाणि व्यतीतानि । एवं खलु ? - स साश्चर्यं पृष्टवान् ।
'यूयं वाणिज्यमग्नाः पुरुषा धनार्जनं विहायाऽन्यत्किमपि न स्मरथ एव । | गृह्णात्वेत-दङ्गुलीयकम् । धूपादिकं कृत्वा धारयतु' पत्न्युक्तवती ।
सोऽपि धृतवानङ्गुलीयकम् । यस्य कृते विवादः सञ्जातस्तदेतदङ्गुलीयकमासीत् । ।
अत्र च ज्येष्ठभ्राताऽपि बहिः कुत्राऽपि गन्तुमुद्युक्त आसीत् । स चाऽनुजं . A प्रतीक्षमाण आसीत् । तस्य च पत्नी तस्य हस्तं स्वहस्तयोर्गृहीत्वाऽङ्गलीयकं पश्यति ।
M 'अरविन्दमहोदयो जानात्येव यद् ज्येष्ठस्य दायित्वमधिकं वर्ततेऽतः ....' सपा Ve/ उक्तवान् ।
'नैव, नैव । मम कथनमेव तस्य योग्यं प्रतिभातम् । कनिष्ठा तु कनिष्ठा एव। वसा तु मिथ्याभाषणं करोतीति तेन ज्ञातं स्यात् । युवयोर्द्वयोर्धात्रोः कथनमनुसृत्य सINIK किमपि निर्णयं नैव कुर्यादेव । एष तु ममैव प्रभावः' - पल्युवाच ।
तावत् कस्यचित् पदध्वनि श्रुत्वा – 'हं...आगतः प्रतिभाति लघुभ्राता । भवतो. 17 हस्तेऽङ्गलीयकमिदं दृष्ट्वा तस्य हृदयं विदीर्णं भविष्यति' - पत्न्यकथयत् ।
भवतु नाम यदपि स्यात् । तत्र मम किम् ? अपरं च, अरविन्दमहोदयस्य सपक | Kaनिर्णय आवाभ्यामुभाभ्यामपि सलेखं स्वीकृत एव' - ज्येष्ठो महेश उवाच । 1 तावता मनोज आगतः । ज्येष्ठस्य तत्पत्न्याश्च दृष्टिस्तस्य हस्त एवाऽऽसीत् । ती Ver/तत्र चाऽङ्गुलीयकं दृष्ट्वा- मनोज ! किमेतद् ? - इति ज्येष्ठः पृष्टवान् ।
पितुरुपहारः । लघुपुत्रोपर्येव सदा पितुरधिकः स्नेहः प्रवर्तते - मनोजः प्रत्युत्तरितः । ।
____तर्हि ममाऽङ्गल्यामेतत् किमस्ति ? - महेशः स्वकीयमङ्गलीयकं दर्शयन् । I NIV पृष्टवान् । तद् दृष्ट्वा मनोजो विस्मितो जातः । किन्तु, तौ किमप्यवगन्तुं नाऽशक्नुताम् ।
त्वं कुतः प्राप्तवान् ? - महेशः किञ्चित् कठोरं पृष्टवान् । किन्तु सोऽपि तथैव ॐ । प्रश्न प्राप्तवान् ।
६५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org