________________
सिंहासनं पक्षिभिर्दृष्टम् । सर्वेऽपि पक्षिणः स्तब्धा जाताः, यतः प्रत्येकं पक्षिणो मुखे सीमुर्गस्यैव मुखं विलोक्यते स्म । यदा चाऽऽश्चर्यं शान्तं जातं तदा तु सर्वैरनुभूतं यत् ते सर्वेऽपि सीमुर्गीभूताः सन्ति ।
स्वीयनृपे ऐक्यं प्राप्येतोऽपि परं न किमपि तेषां प्राप्तव्यमवशिष्टम् !!
फारसी-भाषायां मूललेखक: सूफीसत्पुरुषः फरीदुद्दीन अत्तारः (११२०-१२३०) फन्चभाषायां तदनुवादक: Garcin de Tassy (1863) आङ्ग्लभाषायां तत्सझेपानुवादक: C. S. Nott (1954) गूर्जरभाषायां च तत्सारभागानुवादक: किशनसिंह चावडा ।।
actsARCHILaparmaxmauDCARuccumurtamannasamausamuLORAMANANIRUAROLamarpaRITruacam
pulsarents
सम्पदो महतामेव
महतामेव चाऽऽपदः । वर्धते क्षीयते चन्द्रो न तु तारागण: क्वचित् ॥
[सुभाषितरत्नभाण्डागारे]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org