SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ सिंहासनं पक्षिभिर्दृष्टम् । सर्वेऽपि पक्षिणः स्तब्धा जाताः, यतः प्रत्येकं पक्षिणो मुखे सीमुर्गस्यैव मुखं विलोक्यते स्म । यदा चाऽऽश्चर्यं शान्तं जातं तदा तु सर्वैरनुभूतं यत् ते सर्वेऽपि सीमुर्गीभूताः सन्ति । स्वीयनृपे ऐक्यं प्राप्येतोऽपि परं न किमपि तेषां प्राप्तव्यमवशिष्टम् !! फारसी-भाषायां मूललेखक: सूफीसत्पुरुषः फरीदुद्दीन अत्तारः (११२०-१२३०) फन्चभाषायां तदनुवादक: Garcin de Tassy (1863) आङ्ग्लभाषायां तत्सझेपानुवादक: C. S. Nott (1954) गूर्जरभाषायां च तत्सारभागानुवादक: किशनसिंह चावडा ।। actsARCHILaparmaxmauDCARuccumurtamannasamausamuLORAMANANIRUAROLamarpaRITruacam pulsarents सम्पदो महतामेव महतामेव चाऽऽपदः । वर्धते क्षीयते चन्द्रो न तु तारागण: क्वचित् ॥ [सुभाषितरत्नभाण्डागारे] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy