________________
____ अथ च पर्षत्पुरतो देवहुमा-पक्षी समुपस्थितः । सम्राड्भ्यश्छायादानेन
तेषामैवयकरणमेव तस्य कर्तव्यम् । अत एव छायादातुस्तस्य सौभाग्यवान् (हुमायून) / (0) इति सान्वर्थं बिरुदं कृतमस्ति । सर्वेभ्योऽपि पक्षिभ्यस्तस्य महत्त्वाकाङ्क्षाऽधिकाऽऽसीत् । (७)
सगर्वं स उक्तवान्, "भोः पृथिवीपक्षिणः सागरपक्षिणश्च ! नाऽहमस्मि युष्मादृशः - सामान्यपक्षी । मदीयमहत्त्वाकाङ्क्षया गतिशीलोऽहं तां सन्तोष्टुं सततं प्रयत्नरतो भवामि । एवं चाऽहमन्येभ्यः पक्षिभ्यो विशिष्टो भवामि । ममाऽन्तरुदयमानाः सर्वा अपि कामना मया संयमिताः । तथा, यदाऽपि कदाचित् कामनाशुनी बुक्कति तदाऽस्थिखण्डं वैकं तस्यै | दत्त्वा तां सन्तोषयामि तत्साक्षितया च मम चेतनां नियोजयामि ।"
"किञ्च, स्वीयच्छाययाऽहं महासम्राजः प्रतिष्ठापितवानस्मि । बहवो राज7 महाराजा मदीयां छायामाश्रित्यैवोदयं प्राप्ता राजन्ते । अत एव सामान्या जना मां प्रीणयितुं नाऽर्हन्ति । यस्य च्छाया सम्राजो निष्पादयन्ति तं कथं वा सामान्यास्तोषयेयुः?" DI
"तथा, सर्वे जना ममाऽऽश्रय एव रक्षणं शोधयन्ति प्राप्नुवन्ति च । राजत्वस्याऽप्यहमेव शरणम् । अतो मे नास्ति सीमुर्गस्याऽऽवश्यकता नाऽपि तन्मैत्र्या अपेक्षाऽपि काचित् ।"
स्मित्वा हुदहुदपक्षिण्योत्तरितं, "भो गर्वान्ध ! मुञ्चत्विदानी छायाभिमान, यतो भवान् नैवाऽस्त्यधुना राज्ञां छायादाता । साम्प्रतं तु भवतो दशाऽस्थिखण्डलेहिनः शुन इवाऽस्ति ।"
"किञ्च, भवता प्रापितं सिंहासनं तु भगवानेव रक्षतु । भवतश्छायायां यदा सम्राजः सत्ताभ्रष्टा राजत्वविहीनाश्च भविष्यन्ति तदा भवतोऽभिमानः कुत्र गमिष्यति ? / भवतश्छायाप्रभावेण तै राज्यमेव नाऽप्राप्स्यत तदेव वरमासीत्, इदं दौर्भाग्यं तु तैर्न सोढव्यमापतिष्यत् खलु !"
__सद्य एव स्वीयां दीर्घग्रीवां नर्तयन् श्येनोऽग्रे आगतः । तस्य व्यक्तित्वे सेनान्योऽभिमान दृश्यते स्म । तेनाऽपि स्वीयं वृत्तमुक्तम्, "अहमिह सम्राड्भिः सह मैत्री कृत्वाऽऽनन्दमनुभवामि । अन्येषां पक्षिणां विषये नाऽस्ति मे कश्चिदादरः । अहं तु मम
नेत्रयोरवगुण्ठनं कृत्वा राज्ञां हस्ते उपविशामि । सभ्यव्यवहाराभ्यासेन ममाऽभिरुचयो ( रीतयश्चाऽपि संस्कृताः सन्ति येन राजभिरपेक्षित-माचरणमेव मया सर्वदा क्रियेत । अत जा एव च मम स्थानं राजास्थानेषु सदाऽविचलं भवति । एतावता किमर्थमहं स्वप्नेऽपि
सीमुर्गसाक्षात्कारमभिलषेयम् ? भवतां कठिनयात्रासु नाऽहं सहयायी भवितुमिच्छामि । | राजतो कोऽपि ग्रासखण्डो मम लभेत तत एव मे सन्तोषो भवति । तदीया संसदेव च ।।
४२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org