SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ --------------------------- तदा सोच्चैः प्रलापं कुर्वत्यवदत्-त्वं मद्यपानं दुराचारं च करोषि, विभावर्यां सख्या । सहाऽटसि । तव चेष्टां निरीक्ष्य मन्मानसे शङ्काऽऽसीदेव तथा मया बहुशः श्रुतमप्येतद् । । तथाऽप्यद्यपर्यन्तं मया न किमप्युक्तम्, किन्तु तव सर्वाण्यपि कुकर्माणि जानाम्येवाऽहम् । ! ! अद्य तत्सर्वं प्रमाणीभूतम्-इति । एतन्निशम्याऽहं तु स्तब्धो जातः । सखेदमहमवोचम्- त्वं किं वदसि ! मम कृते । ! एतादृशीं कुशङ्कां करोषि ! यदि कश्चिदन्यो जनो भवत्यै किमप्यसम्बद्धं कथयेत् तदा ते । चित्ते 'मम पतिरेतादृशोऽस्ति ?' इति विकल्पो न स्यात् तदर्थमहं त्वया सह सारल्येन । व्यवहरामि, तथाऽपि त्वमेतादृशीं निम्नां शङ्कां करोषि ? गुरुदेव ! तद्दिनेऽविश्वासस्याऽङ्करः प्रस्फुटितः । पश्चात्तु निरन्तरं शङ्काकुशङ्कादिजलद्वारेण । । तदङ्को वृद्धिमेव गतः । प्रातिवेश्मिकजनेभ्यो मित्रजनेभ्यश्चाऽपि मम विषये पुनः पुनः । | पृच्छति स्म सा । मम सर्वमपि कार्यं शङ्कयैव निरीक्षते स्म । कोऽपि किमपि वदेत् तदा - तन्मनसि कृत्वा मां प्रतिदिनमुटेजयति स्म । मम कार्यालयेऽपि मेऽनुपस्थितौ सहसैवाऽऽगत्य । i 'रमेशः किं करोति ? कुत्र गच्छति ? कदेतो निर्गच्छति ? केन केन सह प्रलपति ?' इति । ! मम विषये पृच्छति स्म । पश्चात् सदनमागत्य मुखं विवर्णयति स्म । मया सह च न वदति । स्म । यत्किमपि वा प्रलपति स्म । एवं निरन्तरं क्लेशं करोति स्म । 'भवत्याः पुत्र । । इतस्ततोऽटति, दुष्टकार्याणि विदधाति' इत्युक्त्वा मात्रेऽपि क्रुध्यति स्म । गृहेऽशान्तिरेव सदा ! प्रावर्तत । अहमेकदा गृहकार्यार्थं बहिर्गतवान् । तदा कार्यालयान्मे परिचारिकया मद्भवने । । दूरभाषसम्पर्कः कृतः-श्रेष्ठिनं झटिति कार्यालये प्रेषयतु-इति । अहं यदा वेश्मनि प्रविष्टस्तदा : तु तया वाग्बाणप्रहारः प्रारब्धः । तव सख्युपयोगिकार्यार्थं त्वामाश्वाह्वयति । पश्चात् 'कार्यालये । त्वं किं करोषि, कया सहाऽटसि, त्वं कियदसत्यं वदसि, तत्सर्वं मयाऽभिज्ञातम् । सर्वेऽपि । ! युवान एतादृशा एव सन्ति', इति प्रलपितं तया । प्रिये ! भगवन्तं मनसि कृत्वा वच्मि – 'अहं न किमपि दुष्टकार्यं करोमि, न किमपि । । त्वत्तो गोपयामि । सत्यमेव वदामि', इत्युक्तं मया । गुरुदेव ! किं नाम शङ्का ! शङ्कायाः समाधानं न कदाऽपि भवति । तां बोधयितुं । । बहुशो बहवः प्रयत्नाः कृता मया, किन्तु 'अश्मन्युपरि जलम्' इत्युक्त्यनुरूपं सर्वेऽपि ! प्रयासा निरर्थका जाताः । गृहं तु श्मशानमिव जातम् । आनन्दस्त्वस्तङ्गतः । वातावरणे। ऽशान्तिरुद्विग्नतोदासीनता च प्रसृताऽऽसीत् । सर्वेषामपि मुखेषु शोकः, 'किं भवेत्' इति । -------------------------------- - २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy