SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ AC सोऽपि दीन इवैव व्यवहरति । शुनकमेव पश्यन्तु नाम । यस्य कस्याऽपि पुरतः स स्वपुच्छं IMCI पटपटायते । प्रश्नस्त्वेक एवाऽत्र जायते यत्- कृत्यमेतद् मनुष्य एनं शिक्षितवानुत शुनको | | मनुष्यं शिक्षितवान् ? मनुष्यस्य जीवनमानन्दरूपमस्ति । यश्चाऽऽनन्दमनुभवितुं न शक्नोति तस्य जीवनं 5) | निष्फलमेव । आनन्दो नाऽन्यत् किमपि, केवलं विवेकमपेक्षते । यत्र विवेकोऽस्ति तत्र | साधनानां न्यूनाधिकता गौणा जायते । विवेकशीलो यतः कुतोऽप्यानन्दं प्राप्तुमनुभवितुमर्हति ।। 84 अत एवोक्तम्- ‘एको हि चक्षुरमलं सहजो विवेकः ।' श्लोकस्याऽस्य बोध एक एव- मनुष्यस्य सुधीत्वं विवेके प्रतिष्ठितमस्ति । अतो विवेकिना भाव्यं मनुष्येण ! इति शम् । यदमी दशन्ति दशना, रसना तत्स्वादमनुभवति । प्रकृतिरियं विमलानां, क्लिश्यन्ति यदन्यकार्येषु ॥ (सुभाषितरत्नभाण्डागारे) २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy