SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ चिन्तनधारा | S/आस्वादः-चिन्तनधारा मुनिरत्नकीर्तिविजयः कामं वनेषु हरिणास्तुणेन जीवन्त्ययलसुलभेन । धनिषु न दैन्यं विदधति ते खलु पशवो वयं सुधियः ॥ अत्यन्तं मार्मिकोऽयं व्यङ्गः । परमत्र किञ्चिद् वैशिष्ट्यमस्ति यदेष मर्म तु विध्यत्येव, न च दुःखमुत्पादयति किन्तु जागरयति, सुषुप्तिमपहरति । येनाऽन्यो जागृतः स्यात् तादृशो व्यङ्गोऽपि सार्थक एव । उन्निद्रणं हि कविकर्माऽस्ति । हितबुद्ध्या प्रेरितो व्यङ्ग एव जागरयति । यस्य हि चेतसि शल्यं वर्तते सोऽपि व्यङ्गं तु प्रयुज्यत एव, किन्तु द्वेषप्रेरितत्वात् स व्यङ्गो व्यथयति परान् । अत एव तादृशस्य व्यङ्गस्य तु नाऽस्ति किमपि मूल्यम् । तेनाऽहङ्कारस्तु तुष्यति न किन्तु कार्यं सिद्ध्यति । निर्मलाशयेन कथितमेव शीघ्रमधिकं च फलं सम्पादयितुमलं भवति । आशयस्यैव महत्त्वं सर्वत्र । मनुष्यमुद्दिश्याऽत्र व्यङ्गः कृतोऽस्ति । प्राणिसृष्टौ मनुष्यो हि 'बुद्धिमान्' इतिरूपेण परिलक्ष्यते । स्वकीयस्य सुखस्य बोधस्तु प्रायः सर्वेष्वपि प्राणिषु विद्यत एव । किन्तु मनुष्यः पदमेकमग्रेसरो वर्तते, यतः सुखेन सहैव स्वहितस्याऽवबोधोऽपि तस्य विद्यते । अत एव हि स सर्वोपर्यस्ति, सर्वत्र सृष्टौ चाऽऽधिपत्यमपि तस्यैव प्रवर्तते । मनुष्यस्य परिचय एक एवाऽस्ति-विचारः, विचारेभ्यश्चोदीयमानो विवेकः । | मनुष्यस्य प्रवृत्तिस्तस्य विवेकं विचारशीलतां वा प्रकटयति । मनुष्यसकाशादेव | विवेकोऽपेक्ष्यते । मनुष्यस्य धर्मः स्वभावः स्वरूपं वा यत्किमप्युच्यतां स विवेक एव, नाऽन्यत् किमपि । आहार-निद्रा-भय-मैथुनानि, सामान्यमेतत् पशुभिर्नराणाम् । धर्मो हि तेषामधिको विशेषो, धर्मेण हीनाः पशुभिः समानाः ॥ 50 अत्र सुभाषिते निर्दिष्टो धर्मः कः ? एष विवेक एव । यत्र विवेकोऽस्ति । तत्राऽर्थोऽपि कामोऽपि च शोभते । तत्राऽर्थोऽपि नाऽनय भवति, नाऽपि कामोऽहिताय निन्दायै वा जायते । यदा हि मनुष्य: स्वधर्माद् विवेकाद् भ्रश्यति तदैव स स्वस्य परस्य > चाऽप्यहितं करोति । अत एव च तस्य तुलना पशुभिः सह क्रियते । गीतायां 'यदा यदा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy