SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ १२DRODGO Gos ANN WWW wwwwsDARS (हाईकू* - षट्कम) डॉ. वासुदेव वि. पाठकः ‘वागर्थ' LARVA उदितः सूर्यः अज्ञानतमोहर्ता सद्गुरुवर्यः॥ धन्यान् करोति सागराम्बा धरा वत्सला धात्री। शृणोति देवः पिपीलिकापदेऽपि नूपुरनादम् ॥ विद्युच्चलेऽपि जीवने, सत्साफल्यम् ईशकृपया ॥ सरिता-तीरे केवलं स्थित्वा, काक्षे सुखं, सन्तृप्तिम् ॥ कार्यस्य कर्ता अहमिति क्रियते कर्मबन्धनम् ॥ सरस्वती नगर, अमदावाद-१५ 'हाईकू' इत्येष विदेशीयः काव्यप्रकारः । अत्र पञ्च, सप्त, पञ्च चेति वणैर्निबद्धा पङ्क्तित्रयी । प्रसङ्गो विचारश्च कोऽपि सूत्रात्मकरीत्या निरूप्यतेऽत्र । वाचकस्तस्याऽर्थवैविध्ये रमते । गुजराते विशेषतः आ.झीणाभाई देसाई नामकैः कविवर्यैः अस्य प्रकारस्याऽवतारः, प्रचारश्च कृतः । संस्कृतभाषाया यस्मिन्कस्मिन्नपि साहित्यप्रकारे सुखदा सरला चाऽभिव्यक्तिरित्यनुभूयतेऽत्र । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy