________________
१२DRODGO
Gos
ANN
WWW
wwwwsDARS
(हाईकू* - षट्कम)
डॉ. वासुदेव वि. पाठकः ‘वागर्थ' LARVA
उदितः सूर्यः अज्ञानतमोहर्ता सद्गुरुवर्यः॥
धन्यान् करोति सागराम्बा धरा वत्सला धात्री।
शृणोति देवः पिपीलिकापदेऽपि नूपुरनादम् ॥
विद्युच्चलेऽपि जीवने, सत्साफल्यम् ईशकृपया ॥
सरिता-तीरे केवलं स्थित्वा, काक्षे सुखं, सन्तृप्तिम् ॥
कार्यस्य कर्ता अहमिति क्रियते कर्मबन्धनम् ॥
सरस्वती नगर, अमदावाद-१५
'हाईकू' इत्येष विदेशीयः काव्यप्रकारः । अत्र पञ्च, सप्त, पञ्च चेति वणैर्निबद्धा पङ्क्तित्रयी । प्रसङ्गो विचारश्च कोऽपि सूत्रात्मकरीत्या निरूप्यतेऽत्र । वाचकस्तस्याऽर्थवैविध्ये रमते । गुजराते विशेषतः आ.झीणाभाई देसाई नामकैः कविवर्यैः अस्य प्रकारस्याऽवतारः, प्रचारश्च कृतः । संस्कृतभाषाया यस्मिन्कस्मिन्नपि साहित्यप्रकारे सुखदा सरला चाऽभिव्यक्तिरित्यनुभूयतेऽत्र ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org