SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ DOOOL | DUD • किमतः परं सुखम् ? स्वप्ने मया सुरपुरं दृष्टं, किमतः परं सुखम् ?। . विहृतं नन्दनवने यथेष्टं, किमतः परं सुखम् ? ॥१॥ ऐरावतपृष्ठाधिरोहणान्दोलितेन वपुषा । मया पुरन्दरपदमपि जुष्टं, किमतः परं सुखम् ॥२॥ अनवद्याङ्गि मेनके ! सुन्दरि ! रमरसि मृत्युलोकम् ?। स्वप्नेऽप्सरसं प्रतीति पृष्टं, किमतः परं सुखम् ॥३॥ अभ्यस्तं तुम्बुरुणा सार्धं मया तववाद्यम् । हाहा-हूहूभ्यां सह गीतं, किमतः परं सुखम् शचीकरैालितोऽभवं, वर्धापितश्च हरिणा । तच्छंसायां काव्यं पठितं, किमतः परं सुखम् ॥५॥ स्नातं मयाऽऽकाशगङ्गायां, दुग्धा कामदुहा । मुहुर्मुहुः पीतं मयाऽमृतं, किमतः परं सुखम् દો आरक्षितं मदर्थं स्थानं यन्मरणादूर्ध्वम् । इन्द्रसभायां तदपि लोकितं किमतः परं सुखम् ॥॥ पदे-पदे भोगास्तथाऽपि भोगेच्छा नाऽऽसीन्मे । अनुभूतं शैशवमक्लिष्टं, किमतः परं सुखम् દો स्वप्नो यद्यप्यसौ विलीनः किन्तु मतिर्लब्धा । यन्नैरीयमेव सर्वस्वं, किमतः परं सुखम् ॥ टीचर्स कालोनी, वरिष्ठ माध्य. विद्या. समीप, लोअर समर हिल, शिमला-१७१००५ शिमला-२७००० १५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy