SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ 'क्षणे क्षणे यन्त्रवतामुपैति, तदेव रूपं रमणीयतायाः । Jain Education International इतीरिता या विबुधैर्हि व्याख्या, बिभर्ति तामेष गिरिर्नु साक्षात् ॥५॥ ( उपजातिः) सहकारवृक्षैर्विलसत्पताकं, तुङ्गैश्व शृङ्गैः शुचिछत्रयुक्तम् । श्री नेमिनाथस्य निषीदनार्थं, सिंहासनं शैलमयं चकास्ति ॥ ६ ॥ ( उपजातिः) सोपानानां पतित्राऽस्ति रम्या, सङ्ख्याचितैरङ्गिता तत्र तत्र । घट्टे घट्टे विद्यते ह्यापणालिः, श्रान्ताद्यर्थे खाद्य-पेयादिकानाम् ॥७॥ ( शालिनी) जिनालयानां च सुरम्यश्रेणिविराजते शैलशिरः प्रवेणी | तत्राऽस्ति मुख्यं पृथुमण्डपं च, श्रीनेमिनाथस्य मनोज्ञचैत्यम् ॥ ८ ॥ ( उपजातिः) श्रीनेमिनाथः कीदृश: ? जना: प्राहुः सहइ एत्थ खु णेमिजिणेसरो, विमलकज्जलसामलविग्गहो । असियसिंधुजलंमि दिवायरो, aणु णिमज्जिय झत्ति समागओ ॥९॥ ( द्रुतविलम्बितम्) १० For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy