________________
MEWATER WWW
अत्रास्ति भैरवजपाभिधमुच्चशृङ्गमारुह्य यत् तु मनुजा विविधाभिलाषाः । कामं प्रपत्य मरणं शरणीभवन्ति, हा कष्टमज्ञजनदुश्चरितं किलैतत् ॥१०॥ (वसन्ततिलका)
अद्रेनितम्बे सहकारवृक्षैः, पूर्णं सहस्राम्रवणं चकास्ति । दीक्षा गृहीतेह नु नेमिनाथैः, सत्केवलज्ञानमपीह लब्धम् ॥११॥ (उपजातिः)
अस्याऽद्रेर्लसदुच्चशृङ्गफलके निःशेषकर्मक्षयानिर्वाणं समवाप्य सिद्धिधरणौ यः शाश्वतं संस्थितः । तं श्रीयादववंशपुष्करतले दीप्तं नवं भारकर, वन्दे रैवतशैलमौलिमुकुटं श्रीनेमिनाथं जिनम् ॥१२॥
(शार्दूलविक्रीडितम्)
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org