SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ MEWATER WWW अत्रास्ति भैरवजपाभिधमुच्चशृङ्गमारुह्य यत् तु मनुजा विविधाभिलाषाः । कामं प्रपत्य मरणं शरणीभवन्ति, हा कष्टमज्ञजनदुश्चरितं किलैतत् ॥१०॥ (वसन्ततिलका) अद्रेनितम्बे सहकारवृक्षैः, पूर्णं सहस्राम्रवणं चकास्ति । दीक्षा गृहीतेह नु नेमिनाथैः, सत्केवलज्ञानमपीह लब्धम् ॥११॥ (उपजातिः) अस्याऽद्रेर्लसदुच्चशृङ्गफलके निःशेषकर्मक्षयानिर्वाणं समवाप्य सिद्धिधरणौ यः शाश्वतं संस्थितः । तं श्रीयादववंशपुष्करतले दीप्तं नवं भारकर, वन्दे रैवतशैलमौलिमुकुटं श्रीनेमिनाथं जिनम् ॥१२॥ (शार्दूलविक्रीडितम्) . . . . . . . . . . . . . . . . . . ११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy