SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ M ...I N wwwwwww VAVV Www श्रीरैवताचला गिरनार)तीर्थयात्रा मुनिकल्याणकीर्तिविजयः श्रीकृष्णवंशप्रभवैर्हि यादवैः, प्रपालितो यः सुचिरं धराधवैः । समुद्र-तीर्थाद्रि-वनैः सुभूतिको, . देशेषु प्रष्ठः प्रथते सुराष्ट्रकः ॥१॥ (उपेन्द्रवंशा) राराष्टि मुख्यपुरमत्र हि जीर्णदुर्गं, यच्छोभते बहुमहालयपूर्णदुर्गम् । देवालया गुरुकुलानि मठाश्रमाश्च, सन्त्यत्र दुर्गमपथे नगरे प्रभूताः ॥२॥ (वसन्ततिलका) तत्पार्श्वतो विलसतीह समुच्चशृङ्गः, शैलो हिमालयगिरेश्च चिरन्तनोऽसौ । शास्त्रेष्वसावभिहितः खल रैवतेति, सम्प्रत्यसौ हि गिरनार इति प्रसिद्धः ॥३॥ (वसन्ततिलका) दृक्पातनादपि स मोहयतीव नृणां, चित्तानि, काय-वदनानि निरीक्षणेन । सन्तर्पयत्यतितमां बत यात्रिकांश्च, गार्वनैः परिवृतः सहनिहरैर्यः ॥४॥ (वसन्ततिलका) ARE . . . . . . . . . . . . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy