________________
M
...I
N
wwwwwww
VAVV
Www
श्रीरैवताचला गिरनार)तीर्थयात्रा
मुनिकल्याणकीर्तिविजयः
श्रीकृष्णवंशप्रभवैर्हि यादवैः, प्रपालितो यः सुचिरं धराधवैः । समुद्र-तीर्थाद्रि-वनैः सुभूतिको, . देशेषु प्रष्ठः प्रथते सुराष्ट्रकः ॥१॥ (उपेन्द्रवंशा)
राराष्टि मुख्यपुरमत्र हि जीर्णदुर्गं, यच्छोभते बहुमहालयपूर्णदुर्गम् । देवालया गुरुकुलानि मठाश्रमाश्च, सन्त्यत्र दुर्गमपथे नगरे प्रभूताः ॥२॥ (वसन्ततिलका)
तत्पार्श्वतो विलसतीह समुच्चशृङ्गः, शैलो हिमालयगिरेश्च चिरन्तनोऽसौ । शास्त्रेष्वसावभिहितः खल रैवतेति, सम्प्रत्यसौ हि गिरनार इति प्रसिद्धः ॥३॥ (वसन्ततिलका)
दृक्पातनादपि स मोहयतीव नृणां, चित्तानि, काय-वदनानि निरीक्षणेन । सन्तर्पयत्यतितमां बत यात्रिकांश्च, गार्वनैः परिवृतः सहनिहरैर्यः ॥४॥ (वसन्ततिलका) ARE
.
.
.
.
.
.
.
.
.
.
.
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org