SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ सुकुमालपदतलकोकनदमम्भोजसमविलसत्कर, वरवदनसुन्दरपुण्डरीकं नेत्रनीलेन्दीवरम् । शुभब्राहारिहेमसरसीरुहशोभापीवरं, तव चङ्गमङ्गं भाति लक्ष्मीधाम पद्मसरोवरम् ॥७॥ सन्ध्याक्षणे प्रकटीकृतायां दीपमालायां भवानाविष्करोति विश्वविरमयकारिरुपछटां नवाम् । परिवर्तमानां प्रतिपलं तां शमितचित्तोपप्लवां, सम्प्रेक्षमाणाः प्राप्नुवन्ति सम्मुदं प्रशमोद्भवाम् ॥८॥ हे नाथ ! तव चरणाम्बुजन्मनि मानसं मम लीयतां, नेत्राम्बुजं मम रूपशोभां तव सदा पेपीयताम् । हरताम्बुजाभ्यां तव शिरसि मे वास ईश ! विधीयतां, हृदयाम्बुजान्मम कलुषकलिलं तव कृपातो हीयताम् ॥९॥ इत्थं स्तुत ! श्रीपार्श्वजिनवर ! शमपुरवरमण्डन ! तव नामजपतः शमितनिखिलोपद्रवावलिभण्डन ! । वरकल्पतरुसम ! परममहिमाबलदुरितदलखण्डन ! हे ! सर्वदेवधुरन्धर ! त्वं देहि बोधिमदण्डन ! ॥१०॥ समृद्धि एपार्टमेन्ट चन्दननी पाछळ, हाई-वे, नवा डीसा - ३८५५३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy