SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ पाताललोकेऽसङ्ख्यकालं यावदेषोऽवस्थितः, धरणेन्द्रपद्मावतीकोटाकोटिपाटीपूजितः । अन्यैश्च सङ्ख्यातिगसुरेश्वरदानवेशैः सेवितः, शङ्खेशपार्श्वजिनेन्द्रचरणे भावतो मम वन्दना ॥६॥ चैरिप्रयोजितविद्यया जाते जरा निजबले, पातालतस्तपसाऽऽनिनाय श्रीधवो यं भूतले । नष्टा जरा सा यस्य सिक्के खात्रनीरे निर्मले, शृङ्खेशपार्श्वजिनेन्द्रचरणे भावतो मम वन्दना ॥७॥ श्रीपार्श्वकृपया प्राप्य विजयं यत्र शङ्खः पूरितः, गगनचुम्बिदेवनिलयस्तत्र हरिणा कारितः । स्वस्थानतोऽपि च सदा नमति स्म भक्ति प्रेरितः, शृङ्खेशपार्श्वजिनेन्द्रचरणे भावतो मम वन्दना ॥८॥ ॐ ह्रीँ तथा श्रीँ अर्हमित्यक्षरयुतः शङ्खेश्वरप्राकृपार्श्वनाथाय च नमोऽसौ षोडशो मन्त्राक्षरः । गुरुणा प्रदत्तो यस्य सिध्यति दिव्यमहिमा भारवरः, शङ्खेशपार्श्वजिनेन्द्रचरणे भावतो मम चन्दना ॥९॥ Jain Education International पौषदशमीपर्वकाले त्रिदिनसेवासङ्गतः, प्रतिकृष्णदशमीदिव्यदिवसेऽदृश्यभावेनाऽऽगतः । चरणसेवां यस्य कुरुते धरणनागेशः स्वतः, शङ्खेशपार्श्वजिनेन्द्रचरणे भावतो मम वन्दना ॥ १० ॥ त्वं मे पिता माता च बन्धुस्त्वं स्थितिश्च गतिर्मतिः, त्वं देवता च गुरुश्च भर्ता त्वं हि मे प्रीती रतिः । त्वं प्राणरूपः प्रियतमो मे नाथ ! दैन्ये वैभवे, मम सर्वसिद्धिधुरन्धरः स्वामी त्वमेव भवे भवे ॥११॥ For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy