SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ........................... . . . . . . . मार्गेऽतिष्ठत् । अन्ततश्च स एवैष वामनो यश्चाऽत्र समवसरणे त्वत्पश्चादुपविष्टोऽस्ति । श्रेष्ठिन् !: तं पश्यतु तावत्" इति । एतदन्तरे स वामन उत्थाय कुम्भगणिने नमस्कृत्य सर्वानुपस्थितान्पार्षदान्वि-: स्मयाक्तमनसः कुर्वन् वदति स्म - "यथा भगवता कथितं, सर्वं तथैवाऽस्ति ।" पश्चात्स. सागरदत्तश्रेष्ठिने नमस्यति। सर्वे स्व-स्वस्थाने गच्छन्ति स्म । किन्तु शतशो जनास्तं. वामनमनुसरन्तः सुव्रतागणिनीप्रतिश्रये गच्छन्ति स्म । तत्र गत्वा स सर्वप्रथमं वामनत्वकारिगुटिका: स्वमुखानिस्सारयति स्म येन स कृष्णवर्ण एव तादृशः स्वाभाविकाकृतिर्भवति स्म ।: यादृशोऽनङ्गसुन्दर्या दृष्टपूर्वः । पश्चात्स तामपि कृष्णवर्णकरां गुटिकामपनयति स्म येन पुनस्तादृशोः जातो यादृशो प्रियदर्शनया रत्नप्रभया च दृष्टः । तास्तिस्रोऽपि लज्जावनतमस्तकाः सुव्रतागणिन्या:: पृष्ठे निषीदन्ति स्म । सोऽपि वीरभद्रः सुव्रतागणिनो भक्तिभरं नमति स्म स्वकृतज्ञतां ख्यापयन् ।। अथ सुव्रतागणिनी वदति- "महाशया ! यत्र धर्मरतो गच्छति, तत्र स सुखमेव: प्राप्नोति । अत्र नाऽस्ति मनागपि सन्देहः । केवलमद्य वयमरनाथस्वामिने किञ्चित् प्रक्ष्यामो: यत्-शास्त्रेषु श्रूयन्ते - "भोगाः सत्पात्रदानानुभावात्" इति । तर्हि किमनेन वीरभद्रेण पूर्वभवेषु: कृतं येनाऽयं भोगसम्भारभाजनं जात: ? भविष्यति च किमस्य भविष्यति ? इति ।" : सर्वेऽपि चलन्ति स्म समवसरणे । सुव्रतागणिनीमुख्याः शतशो जनास्तत्र देवच्छन्दके: भगवन्तं प्रणम्य यथावसरं पृच्छन्ति स्म महाभागस्य महाभाग्यकारणम् । भगवानपि गभीर-: स्वरेणाऽवदत्- "इतस्तृतीये भवेऽहं प्राग्विदेहे राजाऽभवम् । तदा च राज्यं त्यक्त्वा दीक्षां. गृहीत्वा चतुर्मासोपवासान्ते पारणाय भ्रमनासम् । तदा वीरभद्रजीवेन श्रेष्ठिपुत्रेण जिनदासेन: भक्तिभरं महदुल्लासं मम पारणं कारितमासीत् । तेनैवैनां भोगसमृद्धिमयं प्राप्तवानस्ति । तत्र भवे: स जिनदासश्रेष्ठी तत्प्रभावेण मृत्वा ब्रह्मलोक उत्पन्नः । ततोऽपि च्युत्वाऽत्रैव जम्बूद्वीपस्यैरवते: काम्पिल्यपुरे महेभ्यो भूत्वा महाश्रावकत्वं पालयित्वा समाधिना कालं कृत्वा च द्वादशेऽच्युते. कल्पे जन्म प्राप्तवान् । तस्माच्च च्युतोऽयमिदानी वीरभद्रोऽभवत् । जिनदासभवे यद्बीजं: रोपितं तदधुना वटवृक्षोऽभवत् ।" "जनाः ! पुण्यानुबन्धिपुण्यस्यैतत्तु पुष्पमात्रम्, तस्याऽन्तिमो विपाकस्तु मोक्षसामग्री: मोक्षसाधनाभिमुखता च । भद्रा ! धर्म एव प्रधानपुरुषार्थः । तस्मिन्सत्येव सर्वेऽप्यन्ये: पुरुषकाराः स्वफलायाऽलम् । यथैतस्य वीरभद्रस्येति । ततो धर्मे नितरां निरतास्तिष्ठन्तु भद्राः।": .......... . . . . . . . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy