________________
..................................................।
.
.
.
.
: स्म। तत्र द्वार्येव स सङ्केतितवान् सर्वानपि पुरुषान् यद् - 'अन्तर्गत्वा युष्माभिः:
कथाकथनार्थमनुरोद्धव्योऽहम्' । पश्चादन्तः प्रविश्य सकला अपि गणिनीर्वन्दित्वा द्वारमण्डपः उपविष्टाः । तत्र च सर्वाभिरपि गणिनीभिः सह तास्तिस्रोऽपि कौतुकेन तद्दर्शनार्थमागतवत्यः।: तदा च पूर्वमेव कृतसङ्केतो राजपुरुषो वदति स्म - "अयि वामन ! कामपि कथां कथयतुः तावत् ।"
स वदति स्म - "वृत्तं कथयानि कथां वा ?" तदा सङ्केतितो जनो वदति स्म "अरे ! को भेदस्तयोः ?"
स वक्ति स्म - "महाशय ! महापुरुषाणां जीवनचरित्राणि कथेत्युच्यते, अनुभूतं चः वृत्तमिति कथ्यते ।"
तदा सोऽपि वामनो वीरभद्रनामकस्य वृत्तमारभते स्म । तद् - प्रियदर्शनापरिणयनादारभ्य: तां च त्यक्त्वा स रात्रौ निर्गत इतिपर्यन्तमुक्त्वा 'अधुना मम राजसेवाकालो वर्ततेऽतो गच्छामि': इत्युक्त्वा स उत्थितः । तदा तमवरुध्य प्रियदर्शना सादरमपृच्छत् - "अयि ! कथयतु तावत्, : सोऽग्रे कुत्र गतः ?" इति ।
सोऽवदत् - "अहं तु परस्त्रिया सह कुलकलङ्कभयाद् नैव संभाषे" |
साऽवदत् - "दाक्षिण्यमेव कुलीनस्य प्रथमं लक्षणम् । दाक्षिण्येन सम्भाषणं च न: कलङ्काय जायते" ।
सोऽवदत् - "कल्ये कथयिष्यामि" ।
पश्चाच्च राजसभायां गच्छति स्म । राजपुरुषा एव राज्ञे सर्वं यथातथं निवेदितवन्तः राजा च विस्मितो जातः ।
अथ द्वितीये दिवसे तथैवाऽऽगत्य स तत्रैवोपविशति स्म । सर्वाः प्रथममेव उपस्थिता: आसन् । तदा स "सिंहलद्वीपगमनादारभ्य यानपात्रं भग्नम्" - इत्येतावदन्तं कथयति स्म । पश्चादुत्थाय यावद् याति तावदनङ्गसुन्दर्यपि समुत्थाय तन्मार्गमवरुध्याऽवदत् "भद्र ! कथयतुः कृपया यदने किं जातमिति ।" __ स वक्ति स्म "अधुना गन्तव्यमस्ति, कल्ये कथयिष्यामि" ।
पुनरपि तृतीयदिवसे आगतः स कथामनुवर्तयति स्म - "रत्नप्रभां सुव्रतागणिनीप्रतिश्रये: मुक्त्वा गतः" इत्यन्तम् । तदा रत्नप्रभाऽपि वदति - "तदग्रे किं जातम् ?" सोऽपि वदति: - "पश्चात्कथयिष्यामि ।" एवं कृत्वा तिस्रोऽपि भाषयन्ति स्म । स वामनो नगरं भ्रमन्: नागरान्विस्मापयति स्म ।" इत्युक्त्वा कुम्भगणाधिपेन सागरदत्त उक्त:- "स एवैष वामनो यं ग्रहीतुं भवता स्वप्रथमपुत्रो धनदो नियुक्तः । स एवैष वामनो य समवसरणमागच्छतां भवतां:
........................
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org