SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ . . . . . . . . . . "बहु सुन्दरं पुत्र !" । एकतो वीरभद्रस्याऽन्यतश्च राजकुमार्यास्त्रियामा महता कष्टेन व्यतीता । द्वितीयदिवसे: वीरभद्र एकक एवाऽगच्छत्तत्र । यावद् लावण्यपूताऽनङ्गसुन्दरी वीणां वादयन्त्यासीत् । तावत् । स शृण्वन्नेवाऽस्थात् । __ "सखि ! नैषा ते वीणा सुस्वरा यतोऽत्र मनुष्यवालः प्रविष्टोऽस्ति" इत्युक्त्वा: विस्फारिताक्ष्यास्तस्याः पुरत एव सा वीरमती तं वालं निष्कासितवती पुनरपि तां सज्जयित्वा: वादयंश्च समधुरान्मनोहरांश्च रागानुत्पादयति स्म । सर्वेऽप्युपस्थिता रागश्रवणे तल्लीनाः स्तब्धाश्च : जाताः । अनङ्गसुन्दरी विचारयति स्म-"यद्येषा पुरुषः स्यात्तदाऽद्यैवैनामालिङ्गय परिणयेयम् ।": दिवसानि व्यतीतानि । स तामन्या अपि कला दर्शयन्कृमिरागवत्स्वस्मिन्निबिडरागवती: कृतवान् । यथा विचारयति स्म सा यत् "अनया विनाऽहं क्षणमपि जीवितुं न पारयिष्यामि": इति। तद्दिने स वीरभद्रो गृहमागत्य शङ्ख श्रेष्ठिने रहसि सर्वां वास्तविकतां कथयित्वाऽवदत् : - "तात ! यदि राजा त्वां स्वपुत्रीपरिणयनाय निमन्त्रयेत् तदाऽऽदौ नाऽनुमन्तव्यम् । पश्चाद्बह्वाग्रहे: सत्यनुमन्तव्यं भवता" इति । इतः सभायामपि रत्नाकरराजस्याऽग्रे सा वार्ता प्रसृता यत् "कोऽपि विदेशीयः शङ्खश्रेष्ठिगृहे: तिष्ठति । आकृत्या महाकुलोत्पन्नो महाशयो महासत्त्वश्च भाति । कलया सर्वमपि नगरं हृतहृदयं: तेन कृतमस्ति । तस्य नैके गुणा श्रूयन्तेऽत्र जनेषु ।" तदा महाराजोऽपि चिन्तयति स्म-: "कदाचिद्वा मे दुहितुर्वरो स एव योग्यो भवेदपि" ! इति अथाऽन्यदा विजने वीरभद्रोऽपि तां पृच्छति स्म "सखि ! सत्यामपि सकलसामग्यां: नवयौवनोगमे कथं भवती भोगविमुखैवम् ?" तदा साऽकथयत् "भद्रे ! यावता स्वानुरूपं पतिं न लभेय तावता कथं परिणयेयम् ।": सोऽकथयत् - "अथाऽधुनैव तेऽहं दर्शयामि तर्हि ?" "तर्हि दर्शयतु" - इत्यवदत् सा हसित्वा । तदा वीरभद्रेणाऽपि स्वरूपं तत्पुरतः : प्रत्यक्षीकृतम् । अथ वीरभद्रोऽवदत् - "प्रिये ! यदि परिणयनमतिरसि तर्हि कथय ते पितरौ । यत्तौ: शङ्खश्रेष्ठिने कथयेताम्" । "आम् ! अधुनैव तत्करोमि " इत्युक्तवती सा । "भद्र ! एतदावयोरपरिणीतयोरन्तिममेव मिलनम् । अथाऽहं नाऽऽगमिष्याम्यत्र । आवां: . . . . . . . . . . . . . . . . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy