SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Navsad ___ गान्धीधाम (कच्छ)नागारे संस्कृताप्रदर्शनी संस्कृतासम्मेलन च गुजरातराज्यस्य कच्छप्रदेशे गान्धीधामनगरे दि. १ सितम्बर २००६तः ३सितम्बर-२००६ पर्यन्तं तत्रत्येनाऽऽर्यसमाजे नैकस्याः संस्कृत-प्रदर्शन्याः संस्कृतसम्मेलनस्य चाऽऽयोजनं (वैदिकसंस्कारकेन्द्र) कृतमासीत् । ___संस्कृतप्रदर्शन्यां विविधकक्षेषु संस्कृतभाषायाः संस्कृतसाहित्यस्य च परिचयार्थं विविधवस्तूनि भित्तिचित्राणि चित्रपटाश्च स्थापिता आसन् तत्र-स्वागतवाक्यानि, स्वागतगीतानि, वेदोपनिषदां षड्दर्शनानां च परिचयः, वेदानां महत्त्वं, वेदेषु विज्ञानं, संस्कृतभाषाविषयिक्यो जागतिकविदुषां प्रशस्तयः, संस्कृतभाषाया अन्याभिर्भाषाभिः सह सम्बन्धः, संस्कृतकविलेखकादीनां परिचयः, संस्कृतभाषिग्रामाणां परिचयः, संस्कृतविश्वविद्यालयानां संस्कृतोन्नत्यर्थं प्रयतमानानां च संस्थानां परिचयः, विदेशेषु संस्कृतविषयिकी जागृतिः, संस्कृतधातु-शब्दादीनां परिचयः, संस्कृतपत्रिकाण च परिचयः - इत्यादयोऽनेके विषयाः प्रदर्शिता आसन् । अस्याः प्रदर्शन्या मुख्य उद्देश-आङ्ग्लमाध्यमेन पठमानानां छात्राणां संस्कृतभाषा-साहित्यादीनां परिचयः स्यात् - इत्यासीत् । अस्याः प्रदर्शन्याः संयोजक: कच्छसंस्कृतसभाया मुख्यकार्यकर्ता श्रीमान् अखिलेश-आर्यमहोदय आसीत् । संस्कृतसम्मेलनम् : दि.२ सितम्बरदिने सायंकाले प्रदर्शन्याः पूरकतयैकं संस्कृतसम्मेलनमप्यायोजितमासीत् तत्रैव केन्द्रे । सम्मेलनस्याऽध्यक्षत्वं कच्छसाहित्यअकादमीसभ्येन श्रीमता प्रभाशङ्कर-फडके महोदयेन ७५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy