________________
05
'प्रभो ! भवतः प्रश्नस्योत्तररूपेण मम जीवने घटितमेकं प्रसङ्ग श्रावयामि, ... तस्य श्रवणेन तदीयहार्दस्याऽवगमनेन च भवतः समाधानमवश्यं भविष्यति ।'
..... तदाऽहं विंशतिवर्षीयो युवाऽऽसम् । सस्यरक्षणार्थं रात्रौ मया क्षेत्रे एव शयनीयमिति मम पितुराज्ञा । अतोऽहं जलं लगुडं च गृहीत्वा प्रतिरात्रं क्षेत्रे
गच्छामि स्म, तत्रैवेकस्यां खट्वायां स्वपिमि स्म । मम निद्रा श्वनिद्रेवाऽऽसीत् । - ततश्च स्वल्पमपि ध्वनिं श्रुत्वा जागर्मि स्म ।' ।
राजा सश्रद्धं शृण्वन्नाऽऽसीत् ।
'एष भवतः पितामहस्य शासनकाल आसीत्' वृद्धेनाऽनुवृत्तम् । ॐ 'अथाऽन्यदा रात्रौ यामार्धे यामे वा व्यतीते सति खट्वामास्तीर्य सुप्तवानहं,
क्षणार्धेनैव च निद्रावशो जातः । मुहूर्तमानं यावत् सुप्तस्तावत् कुतश्चिन्नूपुररणत्कारं , * श्रुत्वा सहसा प्रबुद्धोऽहम् । झटिति उत्थाय यावत् पश्यामि तावत् काचित् स्त्री
तत्राऽऽगच्छन्ती दृष्टा मया । क्षणेनैव सा मत्समीपमागता । चन्द्रज्योत्स्नायां ज्ञातं. - मया यदेषा नवयौवना षोडशी सालङ्कारा सरसनेपथ्या सुरूपलावण्या कन्या व
समस्ति । "कथमियत्यां रात्रौ ग्रामाद् बहिरत्रैषाऽऽगता स्या''दिति यावदहं तर्कये । तावता तयैवोक्तं, "बन्धो ! समीपवर्तिनो ग्रामात् पतिगृहं प्रति अपराह्ने प्रस्थिताऽहं मार्गभ्रष्टा जाता । कृपया मे मार्ग दर्शयतु ।" मयाऽपि तस्याः श्वशुरादिनाम पृष्ट्वा * ज्ञात्वा च कथितं, "चलतु मया साधू भगिनि ! एषोऽहं भवत्यै मार्ग दर्शयामि" | ततस्तां तत्पतिगृहे मुक्त्वाऽहं पुनरपि स्वक्षेत्रे आगत्य सुप्तवान् । इह तावद् एवम् ।'
'अथ त्रिंशतो वर्षाणामनन्तरं पुनरप्येकदा रात्रावहं तत्रैव क्षेत्रे सस्यरक्षणार्थं । सुप्त आसीत् । एतावतैव भवतः पितामहो दिवङ्गत आसीत् । राजत्वेनाऽभिषिक्तो भवतः पिता प्रजाः पालयति स्म । अहं तु निशि तत्र सुप्तः, किन्तु निद्रा नैवाऽऽगता। अहं विचारमग्न आसीत् , तावतैव मम त्रिंशतो वर्षेभ्यः पूर्वस्य सा रात्रिः स्मृतिपथमागता, यदा सा कन्या मत्क्षेत्रे आगताऽऽसीत् । “कियन्तोऽलङ्कारा लक्षशो मूल्ययुतास्तया धृता आसन्", अहं चिन्तयन्नासम् । “यदि तदा मया तां भीषयित्वा तेऽलङ्कारा अपाहरिष्यन्त तदाऽद्याऽहं तल्लब्धधनेन वाणिज्यं कृत्वा र कोट्यधिपतिरभविष्यम् । किन्तु तदा तादृशो विचारो नैवाऽऽगतः मे चित्ते, कीदृशो मूर्योऽहमासं खलु !!" एवं चिन्तयत एव मे निद्रा समागता ।'
‘भवतः पितुः शासनं प्रायशः पञ्चत्रिंशद् वर्षाणि यावत् प्रचलितम् । तदनु .
830218
*
Parda
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org