________________
भवतो राज्याभिषेको जातः । भवानपीदानी प्रजाः पालयति सम्यक्तया । इदानीमपि ... कदाचिदहं रात्रौ क्षेत्रे स्वप्तुं गच्छामि । तत्र च स्वपतो मम यदा कदाचिन्निद्रा र नाऽऽयाति तदा सैव रात्रिः स्मर्यते विचारश्च समायाति यत् , “तदाऽहं नितरां मूर्ख हैं एवाऽऽसम् । तादृशी नवयौवने वर्तमाना कन्याऽऽसीत् सा । रूपवती सर्वाङ्गसुन्दरा चाऽपि । अहमपि उच्छलद्यौवनो दृढकाय: साहसिकश्चाऽऽसम् । यदि तां कन्यामेव - तदाऽपहृत्याऽन्यत्र कुत्रचिद् नीत्वा पर्यणेष्यं तदलङ्कारैश्च वाणिज्यमकरिष्यं तदा र कियद् वरमभविष्यत् ।" एवं च चिन्तयन्नेव रात्रिं गमयामि, यतो वार्धक्यवशात् .. कदाचिद् आरात्रि निद्रारहितो भवामि ।'
'ईदृशी मे परिस्थितिरस्ति । किन्तु यदाऽस्य कारणजातं विचारयामि तदा मे प्रतिभाति यत् भवतां त्रयाणां शासनमेवाऽत्र कारणम् । पश्यतु, यदा भवतः पितामहः शासक आसीत् तदा तस्याऽत्यन्तं सात्त्विकवृत्तित्वाद् वातावरणमपि सर्वथा सात्त्विकं, जना अपि स्वच्छान्त:करणाः, सस्यं चाऽपि सत्त्ववर्धकमभवत् ।
तस्य सत्त्वस्यैव प्रभावेन तदा रात्रौ तां कन्यां दृष्ट्वाऽपि मे चित्ते मलिनविचारो २ विकारो वा नैवाऽऽगतः । तथा तत्सत्त्वप्रभावेनैव मम शरीरमपि दृढं नीरोगि जातं
ॐ यद् अद्ययावत् तादृशमेवाऽस्ति ।' .
'यदा च भवतः पिता शासिताऽभवत् तदा तस्य किञ्चिद् राजसवृत्तित्वाद् है. वातावरणे प्रसृतं सत्त्वमपि किञ्चिन्मलिनं जातम् । जनानां मनांस्यपि शनैः
शनैर्नैर्मल्याच्च्युतानि, सस्यमपि तादृशपोषकं नाऽभवत् । अतो मे विचारेषु परिवर्तनं to जातम् । अन्यथाऽत्यन्तं सात्त्विकोऽहं कथं तादृशविचाराधीनो जात इति तदा , * नैवाऽवबुद्धमासीत् । किन्तु पश्चात् सावधानं चित्तं परीक्षमाणस्य मम प्रतिभातं यदत्र है ॐ नृपस्य राजसवृत्तिरेव कारणम् । तस्या एव कारणात् सस्येष्वपि पोषकत्वहानिर्जाता १२.. यत्प्रभावाद् मम पुत्रस्य नेत्ररोगादिकं जातम् ।'
'भवतः पितुरनन्तरं यदा भवान् राजपदमलङ्कतवान् तदा नीतिमत्तायां प्रजापालने च तयोस्तुल्यस्याऽपि भवतोऽत्यन्तं राजसवृत्तित्वात् सर्वत्र राजसवृत्तिरेव प्रबला जाताऽस्ति । वातावरणे जनचित्तेषु सस्येषु चाऽपि तस्या एव प्रभावो र वर्ततेऽद्यत्वे । तत्प्रभावेनैव मम चित्तेऽपि तादृशा विचारा उद्भवन्ति । पूर्णयौवने *
वर्तमानस्याऽपि मम मनसि नेत्रयोर्वा न कदाऽपि परस्त्रियं दृष्ट्वा विकारलेशोऽपि * समुद्भूत आसीत् । तत्कथमियति वयसि तादृशा विचाराः समागच्छन्ति ? * वातावरणस्यैव प्रभावोऽत्र । तथा सस्यानामप्यल्पपोषकतया मम पौत्रोऽल्पे एव
.074
Jain Education International
७० For Private & Personal Use Only
www.jainelibrary.org