________________
-
SOTE
804
* गन्तुं चलितः । सहाऽऽगमनाय सन्नद्धान् मन्त्रिणो निषिध्य स यावदग्रे गच्छति स्म ... - तावत् तेनैकस्मिन् कोणे उपविष्टः कासेनाऽत्यन्तं पीडितः सर्वथा दुर्बलश्चैको वृद्धो र * दृष्टः । तेन स जनः पृष्टः, 'किमयमेव ते प्रपितामहो वा ?'
'नैव प्रभो !, अयं तु मे पिता, बहुभी रोगैराक्रान्तदेहः कथं कथमपि __ जीवति', स उक्तवान् ।
'यद्ययं तस्य पिता तर्हि प्रपितामहस्तु कीदृक् स्यात् , कथं वा स मे प्रश्नमुत्तरयेत्' इति यावद् राजा चिन्तयति स्म तावत् तत्राऽन्यः कश्चन वृद्धस्तत्राऽलिन्दके यष्टिं गृहीत्वाऽटन् तेन दृष्टः । राजानं साभिप्रायं तत्र पश्यन्तं दृष्ट्वा । जनेन तेनोक्तं, 'अयं मे पितामहोऽस्ति । स सर्वथा स्वस्थोऽस्ति, केवलं तस्य नेत्ररोगोऽस्ति येन तस्य वीक्षणे काचिद् बाधा भवति । अत एव यष्टिं गृहीत्वा * तेनाऽटितव्यं भवति ।'
श्रुत्वैतदाश्चर्यमनुभवन् राजा यावदपवरकमेकं प्राप्तस्तावद् एको महाकाय: र पुरुषस्तत्पुरत आगतः, तं नमस्कृत्य च कथितवान्, 'धन्यभाग्योऽहं कृतपुण्योऽहं । यद् गो-ब्राह्मणप्रतिपालको महाराजः स्वयमेव मम गृहे समागत' इति ।
तच्छ्रुत्वा राजा यावत् किञ्चिद् वक्तुमुद्यतस्तावत् तेन जनेनोक्तम् , 'प्रभो! . अयमेव मे प्रपितामहः, तिलमात्रमपि रोगैरस्पृष्टो दृढकायश्च । भवान् अत्रैवोपविश्य * तेन सह वार्तालापं करोतु । अहं गच्छामि मे पितुरौषधमानेतुम् ।'
अथो विस्मयचकितो राजा तत्रैव तेन वृद्धेन सहाऽऽसने उपविष्टः, वृद्धेन । . निवेदितश्च पृष्टवान् यद् 'अहं भवते किञ्चित् प्रष्टुमिच्छामि, भवता निःसङ्कोचमेव निर्भयमेव च मे समाधानं कर्तव्यम् ।'
'पृच्छतु प्रभो ! यथेष्टम् , अहमपि यथामति भवते उत्तराणि दास्ये', इति , * वृद्धेनोक्तम् ।
भोः ! भवता हीयति दीर्घ जीवितावधौ मे पितामहस्य राज्यपालनं, मे पितू राजशासनं मम चाऽपि प्रजापालनं निरीक्षितमनुभूतं च । अतः सम्यक् * परिशील्य मां कथयतु त्रयाणामपि गुणदोषान् न्यूनाधिकभावं च । यत्किमपि
स्यात् , भवता सत्यमेव वक्तव्यं, भवदुक्तं सर्वमपि सादरमेव श्रोष्येऽहम् । तथा ' भवतो भवत्पुत्रस्य भवत्पौत्रस्य च कथमीदृशी विचित्रा परिस्थितिरस्तीत्यपि कथनीयं * भवता ।'
Jain Education International
For Private & besonal Use Only
www.jainelibrary.org