________________
SO-Ha
Da
Mi
'अयमेव उत्तम उपायः' इति सर्वैरपि समर्थनं कृतम् । तदा राज्ञाऽऽदिष्टम् ,... ‘एवं, तर्हि मृगयन्तां कञ्चित् तादृशं वयोवृद्ध जनमानयन्तु चाऽत्र, तमेव पृष्ट्वा कर ** मे शङ्कायाः समाधानं प्राप्स्यामि' ।
अथ च मन्त्रिभिः समग्रे राज्ये उद्घोषणा कारिता यद् 'यदि कस्यचित् प्रजाजनस्य वयोवृद्धेन पितामहेन प्रपितामहेन वाऽस्माकं राज्ञः पितुः शासनं पितामहस्याऽपि च शासनं दृष्टमनुभूतं च स्यात् तदा स प्रजाजनस्तं वयोवृद्धं जनं राजास्थाने आनयतु, राजा तं किञ्चित् प्रष्टुमिच्छति ।'
अथोद्धोषणामेनां श्रुत्वा जनः कश्चनोद्घोषकस्य पार्वे गतवान् कथितवांश्च, 'भो राजपुरुष ! अस्ति मे प्रपितामहः षण्णवतिवर्षदेशीयो जीवितः, येन राज्ञः पितामहस्य पितश्च शासनकालोऽनभतोऽस्ति । यद्यपि स समर्थोऽस्ति राजास्थान्यामागन्तुं राज्ञः शङ्कां च समाधातुं तथाऽपि स कथयति यद् , “यदि राज्ञो जिज्ञासा . स्यात् तदा स एव मे गृहे आगच्छेत् । अहमत्रैव तस्य प्रश्नान् उत्तरयिष्यामि" इति । अतो भवान् राज्ञे एतत् कथयतु ।'
उद्घोषकेणाऽपि सभायां गत्वैतत् कथितम् । तन्निशम्य सभासदाः सर्वेऽपि * कुपिता जाताः । 'तस्येयद् धाष्टर्यम्?' 'निगृह्यतां निगृह्यतां सः' इत्यादयः शब्दाः * सभायां सर्वत्र श्रूयन्ते स्म। तदा राज्ञा हस्तमुन्नीय सर्वेषां तूष्णीं भवितुमादिष्टं -
कथितं च, 'भोः ! सर्वेऽपि शान्तचित्तेन विचारयन्तु । तस्य वृद्धस्य कथनमुचितमेव । र यदि मे जिज्ञासा स्यात् तदा मयैव तत्र गन्तव्यम् । अपरं च, एतावति वयसि को तस्याऽत्राऽऽनयनं तु सर्वथाऽनुचितमेव । अहमेव तत्र गमिष्यामि ।'
ततश्च राजा द्वित्रा मन्त्रिणश्चाऽल्पपरिवारेण सह तस्य जनस्य गृहं गतवन्त उद्घोषकेण दर्श्यमानपथाः । तेनाऽपि जनेन राज्ञ आगमनं ज्ञात्वा यथोचितं स्वागतं . १. कृतं, सर्वेऽपि चोत्तमेषु भद्रासनेषूपवेशिताः । ततः स्वप्रपितामहस्य पार्वे गत्वा
तेन कथितं यद्, 'राजाऽऽगतोऽस्ति स्वजिज्ञासां शमयितुं, किं भवान् बहिरागच्छेद् ।
se
SO
स
वा ?'
-
तेनोक्तं, 'पुत्र ! अहमत्रैवैकान्ते एकलेनैव राज्ञा सह वार्तालापं करिष्ये । . तृतीयेन न केनाऽपि स्थातव्यमत्र ।'
'भवत्वि'ति कथयित्वा स राज्ञः पार्वे गत्वा तस्मै तद् निवेदितवान् । ई * राज्ञा तत् सहर्ष स्वीकृतम् । तत्क्षणमेव तत उत्थाय स तेन सह वृद्धस्याऽपवरके
६७ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org