SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ (कथा) गुरुदृष्टिः EMA मुनिधर्मकीर्तिविजयः दशानां वर्षाणां साधनाया अन्ते "अन्येषां जीवानां साधनां कारयितुं' जो योग्योऽस्मि" इति विचिन्त्य बुद्धशिष्योऽङ्कमालो गुरोः समीपं जगाम । प्रभो ! "अहं लोककल्याणार्थं गन्तुमिच्छुक" इति तेन निवेदितं गुरवे । "अन्यस्मै दातव्यं किमपि त्वयि नास्ति । ततोऽधुना साधनां कृत्वा । 6 योग्यतां प्राप्नुहि" इत्याह बुद्धः । पुनस्तेनाऽङ्कमालेन साधना प्रारब्धा । पूर्ववद् दशवर्षाणामन्ते गुरोः सविधे गत्वा तेनोक्तं "क्रोधादिविजये पारङ्गतोऽहं, ततो यदि भवान् मामाज्ञापयेत् तर्हि ३ लोककल्याणार्थं गच्छेयम्" इति । तस्य वदनं वीक्ष्य बुद्धोऽवोचत् - "त्वया विनयादिसद्गुणाः शिक्षिताः, । तथाऽपि यदा त्वं मे परीक्षायामुत्तीर्णो भवेस्तदैव त्वं पारङ्गत इति वक्तुं शक्यम्" । अन्यदा बुद्ध उपासिकाया आम्रपाल्या गृहं गतवान् । अङ्कमालोऽपि गुरुणा साकं तत्र प्रयातः । तस्याः स्त्रिया अनुपमं रूपं संदृश्य क्षणार्धं स अङ्कमालो । रागी बभूव । ___सन्ध्याकाले बुद्धेनाऽऽदिष्टौ द्वौ भिक्षुकौ कठोरवचनं तस्मै अश्रावयताम् । ततोऽङ्कमाल: क्षणं क्रुद्धोऽभवत् । प्रातर्बुद्धस्य निकटं गतोऽङ्कमाल: । बुद्धेन "किं रागविजये द्वेषविजये च - त्वं पारङ्गत इति कथनमुचितं न वे'ति पृष्टम् ।। ___ अङ्कमालो लज्जालुर्बभूव । “प्रभो ! नैव पारङ्गतोऽहम्, किन्तु स्वल्पोऽपि NE शिक्षितोऽहमिति कथनेऽपि शङ्का भवति ।" एषैव गुरुदृष्टिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy