________________
matla8-tgts
arestha
___ अहो मातृत्वम् !!
ashlete
(सत्यघटना)
मुनिरत्नकीर्तिविजयः ।
_ 'इडर'नगरस्य समीपे 'दावड' नामक एको ग्रामोऽस्ति । तस्य च * ग्रामस्य समीपवर्तिनि प्रदेशेऽपर एको 'लेइसमलापुर' नामको लघुग्रामोऽस्ति । ।
बहुलतया तत्र क्षत्रिया वसन्ति । तत्रत्यानि गृहाण्यपि ह्यावलिरूपेण व्यवस्थितानि २. सन्ति । गृहाणामन्तिमायाः पङ्क्तेः पश्चाद्भागे ग्रामीणानां क्षेत्राणि सन्ति । क्षेत्राणां । । यत्राऽवधिरस्ति ततः पर्वतश्रेणिरारभ्यते ।
अत्यन्तं श्रमिका अत्रत्या जनाः । प्रायशः कुटुम्बस्य प्रत्येकं जनः . कृषिकार्यं करोति स्म । एतादृश एवैक: परिवारस्तत्र निवसति स्म । 'गुमाना'भिधः । परिवारस्य वृद्धजन आसीत् । परिवारे तस्य वृद्धा पत्नी, द्वौ पुत्रौ, पुत्रवध्वौ र चाऽऽसन् ।
शीतकालः प्रवर्तमान आसीत् । तत्राऽपि रात्र्यागमने तु सर्वोऽपि जनः । * सर्वाङ्गः शीतेन वेपते । शुष्ककाष्ठखण्ड-तृण-पर्णादिकमेकत्र कृत्वा तान् प्रज्वाल्य MS तापकं कृत्वा शीतमपनयन्ति जनाः । वृद्धस्याऽस्य गृहं त्वन्तिमायां पङ्क्तावासीत् । । * तत्पश्चाद्भागे क्षेत्राण्यासन् ।
तस्य द्वे अपि पुत्रवध्वौ कार्यकुशलिन्यावास्ताम् । प्रात:काले ब्राह्ममुहूर्तात् ।। पूर्वमेव निद्रां त्यक्त्वा गृहकार्येषु व्यापृते जायेते स्म । तस्यां रात्रावपि नित्यमिव । * ज्येष्ठा वधूर्जागृताऽभवत् । गृहकार्यं प्रभूतमासीत् । किन्तु, तया सार्द्धमेव तस्याः ।
सप्तमासीयः पुत्रोऽपि जागृतोऽभूत् । रोदनं च तेनाऽऽरब्धम् । अथ किम् ? एकत्र कार्यव्यग्रत्वमन्यत्र च पुत्रस्य दायित्वम् ! किं करणीयम् ? किञ्चिद् विचार्य शयानां स्वश्वश्रू प्रति सा गतवती
'मातर् ! भो ! मातर् !.... मातर् !' – इत्युद्बोधितवती । किन्तु गाढनिद्रावशात् Neसा नाऽवबुद्धा । अतो हस्तेन तां विधुनाति ।
___ सहसोत्थाय - 'किमस्ति रे ?' - सा उवाच ।
५७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org