SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ वाचकानांप्रतिभावः प्रा. डॉ. वासुदेव पाठकः 'वागर्थः' अहमदाबाद 'नन्दनवनकल्पतरुः' इत्यस्य १७तमः अङ्कः सम्प्राप्तः । उपकृतोऽहम् । वाचनवैविध्यं तु अस्त्येव, प्रास्ताविकं वस्तुतः विचार्यम् । अस्य लेखस्य हिन्दीभाषानुवादः, आङ्ग्लभाषानुवादश्च कार्यः । कारयित्वा, बहुधा प्रचारः कर्तव्यः, राष्ट्रस्य हितचिन्तां कृत्वा । भारतस्य औदार्यं धर्मस्वीकारविषये इति सत्यस्य अवगणनां कृत्वा, अन्यथा प्रचारं कुर्वाणा: लज्जां न अनुभवन्तीति आश्चर्यम् । अस्माकं तथाकथिताः नेतारः, स्वकीये स्वार्थे रममाणाः 'वोट'स्य राजकारणे रताः । राष्ट्रस्य संस्कृतेः, संस्काराणां वा रमणस्य वार्ताऽपि तैर्न विचार्यते । कतिपयैः सामयिकैः एतस्य विरोधः प्रकटीकृतः, किन्तुं तत् सर्वं अरण्ये रोदनं भवति । अन्धानां कृते दर्पणदर्शनमिदम् अस्तु । अस्माभिः प्रयतितव्यम् इति शास्त्राज्ञा शिरोधार्या ।। धन्यवादैः प्रणमामि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy