________________
वाचकानां प्रतिभावः
MIRE
NMENTA
एच. वि. नागराजरा
- मैसूरु -
नमो वीतरागाय । नवनन्दनवनकल्पतरुं जनमानसनुतविज्ञगुरुम् । अभिवीक्ष्य निरन्तरमातनुते हृदयं मम नर्तनमद्य मुदा ॥
कीर्तित्रयी जयति लोकहितैषिणीयं वाग्भिः सदा विदधती बहुधर्मलाभम् । हासं कदाचन कदाचन बाष्पधारां
सन्तन्वती जनमुखे ससुखेडसुखेडपि ॥ प्राकृतसंस्कृतवचनै रीतिं नीतिं च सकललोकस्य । यो बोधयति समस्तान् स जयतु नन्दनवनकल्पतरुः ॥
प्रा. अभिराजराजेन्द्रमिश्रः
हरिद्वार नन्दनवनकल्पतरोः सप्तदशोऽङ्कः समवाप्तः । आचार्यचरणैविरचितां वर्धमानस्तुतिमधीत्य गादीभूतं मनो गौरवेण । हन्त, प्राकृतभाषाऽद्याऽपि जीवतितरां महता वैभवेन ।
वस्तुतो नन्दनवनकल्पतरुः संस्कृतभाषायाः सौष्ठवज्ञापने रुचिरमैतिचं किञ्चिद् विरचयति । सर्वोत्तमेयं संस्कृतपत्रिका प्रतिपाद्यगुणवत्ता-परिशुद्धिदृष्ट्या । अन्यथा तु प्रतिपदं त्रुटिनिचिताभिः पत्रिकाभिः काऽप्यन्यैव संस्कृतभाषा निर्मीयते ।
भवतां श्रमैः नन्दनवनकल्पतरुः स्वसंज्ञासार्थकतां साधु चरितार्थयतीति समाऽनुभवः ।
nak
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org