SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ वाचकानां प्रतिभावः श्रीविजयशीलचन्द्रसूरिमहाभागाः, भवद्भिः प्रेषिता नन्दनवनकल्पतरोः सप्तदशी शाखा प्राप्ता । " दिने दिने सा ववृधे शुक्लपक्षे यथा शशी ॥ " अस्य वाक्यस्य अनुसरणं सत्यमेव प्रतिभाति नन्दनवनकल्पतरोः शाखायाः कृते । प्रियसन्मान्यसूरिमहाभागाः, Jain Education International डॉ. महेश्वरः द्विवेदी नन्दपुरम् । नन्दनवनकल्पतरोः सप्तदशोऽङ्कः प्राप्तः । तदर्थं बहुधन्यवादः । संस्कृतम् आदिकालादपि ज्ञानविज्ञानसंस्कारचरित्रशिक्षादीनां भाषा अस्ति । अद्यापि जगत् आशापूर्णदृष्ट्या संस्कृतदिशि पश्यति । वैज्ञानिकाः अपि संस्कृतग्रन्थेभ्यः इदानीमपि जगतः हिताय विनूतनाः अंशाः प्राप्तुं शक्याः इति अङ्गीकुर्वन्ति । सम्पादकीयः आशयः मह्यम् अरोचत् । मुनिकल्याणकीर्तिविजयस्य 'स्वाध्याय' विभागे प्रकाशितः मङ्गलवादः नितरां सन्तोषकरः । मुनिधर्मकीर्तिविजयस्य ‘बोधकथा' 'गृहस्वामिनीचयनम्' च अस्माकं कर्तव्यं स्मारयति । एतादृशीकथाः अस्मादृशानां शिक्षकाणां महदुपयोगिन्यः भवेयुः इति तर्कयामि । सर्वेऽपि विषयाः ज्ञानवर्धकाः सन्तः मह्यम् अत्यन्तम् अरोचन्त । प्रा. अलकेशः दवे अहमदाबाद 7 For Private & Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy