________________
वाचकानां प्रतिभावः
श्रीविजयशीलचन्द्रसूरिमहाभागाः,
भवद्भिः प्रेषिता नन्दनवनकल्पतरोः सप्तदशी शाखा प्राप्ता । " दिने दिने सा ववृधे
शुक्लपक्षे यथा शशी ॥ "
अस्य वाक्यस्य अनुसरणं सत्यमेव प्रतिभाति नन्दनवनकल्पतरोः शाखायाः कृते ।
प्रियसन्मान्यसूरिमहाभागाः,
Jain Education International
डॉ. महेश्वरः द्विवेदी नन्दपुरम् ।
नन्दनवनकल्पतरोः सप्तदशोऽङ्कः प्राप्तः । तदर्थं बहुधन्यवादः ।
संस्कृतम् आदिकालादपि ज्ञानविज्ञानसंस्कारचरित्रशिक्षादीनां भाषा अस्ति । अद्यापि जगत् आशापूर्णदृष्ट्या संस्कृतदिशि पश्यति । वैज्ञानिकाः अपि संस्कृतग्रन्थेभ्यः इदानीमपि जगतः हिताय विनूतनाः अंशाः प्राप्तुं शक्याः इति अङ्गीकुर्वन्ति ।
सम्पादकीयः आशयः मह्यम् अरोचत् ।
मुनिकल्याणकीर्तिविजयस्य 'स्वाध्याय' विभागे प्रकाशितः मङ्गलवादः नितरां सन्तोषकरः । मुनिधर्मकीर्तिविजयस्य ‘बोधकथा' 'गृहस्वामिनीचयनम्' च अस्माकं कर्तव्यं स्मारयति । एतादृशीकथाः अस्मादृशानां शिक्षकाणां महदुपयोगिन्यः भवेयुः इति तर्कयामि । सर्वेऽपि विषयाः ज्ञानवर्धकाः सन्तः मह्यम् अत्यन्तम् अरोचन्त ।
प्रा. अलकेशः दवे
अहमदाबाद
7
For Private & Personal Use Only
www.jainelibrary.org