________________
XXXXXXXXXXXXXXXXXX
मार्ग दिशति । तद् यथा 'वरान्वेषणे' वरदासम्पादको यौतकं विना देवतादीनस्य पुत्र्याः पाणिं गृह्णाति ।
संस्कृतपाठशालानां दुःस्थितिं तत्र छात्राणां संख्या, तेषां चाऽध्ययने रुचि को न जानाति ? 'पाठशाला-निरीक्षणम्' इति रूपकं पाठशालानां सुव्यवस्थायै प्रेरणामेकां प्रबोधयति । तत्र निरीक्षकः सत्यं वक्ति - 'प्राचार्यमहोदय ! भवान् समाजनिर्माणस्य दायित्वं वहति तथापि पाठशालाया इयं दुर्दशा ? इदं महदनुचितम् । अद्यप्रभृति पाठशालायाः सुव्यवस्था विधातव्या । रक्षितव्या च सर्वथा गीर्वाणवाणी। छात्राणां भविष्यं चोज्ज्वलं करणीयम् ।' (तदेव, पृ. ३७-३८)
पूतचरिता नार्यो दुर्जनानां कुचक्रेण दूषिताः पतिता वा भवन्ति । तासां समुद्धाराय युक्ततरं पन्थानं प्रदिशति 'अबलोद्धारः' इति रूपकम् । अस्य W ग्रन्थस्याऽन्यान्यपि रूपकाणि समाजस्य न केवलं यथार्थं प्रस्तुवन्ति, अपि च तस्य
कल्याणाय सन्मार्गमप्युपदिशन्ति । संस्कृतनिष्ठस्य ग्रन्थकृतो ग्रन्थेऽस्मिन् K संस्कृतेऽनुरागः सर्वत्र विद्यते । दृश्यताम्
'नाऽधीतं संस्कृतं येन न ज्ञाता तेन संस्कृतिः ।
अपूर्ण जीवनं तस्य संस्कृतं संस्कृति विना ॥' (तदेव, पृ. ७८) ग्रन्थस्य मुद्रणं प्रायशः त्रुटिरहितम् अस्ति । एतदर्थमाचार्यवर्यः सर्वथा धन्यवादमर्हति । ग्रन्थोऽयं सर्वैः संस्कृतज्ञैस्तदनुरागिभिश्चाऽध्येतव्यः संग्राह्यश्च वर्तते। KWD विविधावसरेषु रूपकाणामेतेषामभिनयनं समाजस्य संस्कृतस्य च हितं कुर्यात् । ।
एस-II/३३०, राज्यशिक्षासंस्थान कालोनी.
एलनगञ्जः, प्रयागः, उ.प्र. २११००२)
विहाय पौरुषं कर्म, यो दैवमनुवर्तते । तद् विनश्यति तं प्राप्य, क्लीबं पतिमिवाऽङ्गना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org