________________
ON
धनस्य लोभाज्जाता विपत्तय उच्यन्ते । 'अनुष्ठाने' देवोपासनायां चरितस्य भावस्य मन्त्रोच्चारणस्य च शुद्धता प्रतिपाद्यते । 'भक्तवत्सलो गोपालः' इति रूपके भगवतः श्रीकृष्णस्य भक्तवत्सलता चमत्कारेण सार्धं प्रस्तूयते । 'कर्मफले' सिद्धयो वर्ण्यन्ते । 'राजर्षिर्जनकः' इत्यत्र जनकस्य निर्मोहत्वं योग्यशिष्यत्वं चोच्यते । 'अनासक्तिर्विशिष्यते' इति रूपकेऽनासक्तत्वात् श्रीकृष्णस्य ब्रह्मचारित्वं महर्षेर्दुर्वाससश्च तृणपत्रभोक्तृत्वं प्रस्तूयेते । ग्रन्थात् प्राग् ग्रन्थकृतो भूमिका, तत्पत्न्याः
प्रकाशकीयम् (हिन्दीभाषया), तस्य प्रशस्तयश्च शोभन्ते । प्रत्येकपृष्ठे ग्रन्थकारस्य Xनामाऽपि राजते ।
ग्रन्थकारेण नाट्यनीराजनस्य प्रणयनं यदुद्दिश्य विहितं तत्र सर्वथा साफल्यं दृश्यते । ग्रन्थेऽस्मिन् सङ्कलितानि सर्वाणि रूपकाणि स्वल्पकालेन सरलतयाऽभिनेतुं Y सामाजिकान् च प्रसादयितुमर्हन्ति । प्राचीननाटकेषु यथा प्राकृतजना स्वमातृभाषया /
वदन्ति, तथैवाऽत्राऽपि केचिदसंस्कृतज्ञा आङ्ग्लभाषया स्वभाषयाऽशुद्धसंस्कृतेन वा। तद् यथा"प्रकाश:- ओ मम्मी डू यू नाट् नो इंगलिश् ऐट्लीस्ट ? (मातः ! किं त्वं .
किञ्चनमात्रमपि अंग्रेजी न जानासि ?) प्रमीला - नाऽवगच्छामि । सत्यं कथयामि ।
इट्स स्टैंज (अत्याश्चर्यमिदम्) । मम्मी ! देन् प्लीज इंगेज ए ट्यूटर ) फार मी। (मातः ! तर्हि कृपया मम कृते गृहशिक्षकमेकं नियोजय।) आई कैन् नाट् डु वेल विदाउट ए ट्यूटर । (अहं गृहशिक्षकं विना
सुष्ठ सम्पादयितुं न शक्नोमि ।)" (नाट्यनीराजनम्, पृ. ७८-८०)
वर्तमानकाले संस्कृतरूपकाणां द्रष्टारोऽध्येतारो वा प्रायशः संस्कृतज्ञा एव M भवन्ति । अतः साम्प्रतं संस्कृतरूपकेषु सर्वैः संस्कृतभाषाया एव प्रयोगो and युक्ततरोऽस्ति । तत्र भाषायाः सारल्यम्, समासानां स्वल्पप्रयोगः, वक्तुर्विवक्षामधिकृत्य च पदानां सन्धिरहितत्वं कर्तुं शक्यते ।
ग्रन्थेऽस्मिन् समाजस्य, राष्ट्रस्य, संस्कृतजगतश्चाऽपि समस्यां समाश्रित्य X प्रणीतान्येतानि रूपकाणि नितरां रम्याणि मार्मिकाणि संस्कृतभाषायाश्च प्रचारे
प्रसारे संवर्धने चाऽतीवोपयोगीनि सन्ति । आधुनिकभारतीयसमाजस्य विनाशिनी
समस्या यौतकप्रथा विद्यते । तामधिकृत्य रचितं रूपकत्रयं (वरान्वेषणम्, Xयौतकमनर्थकरम्, तिलकोत्सवश्च) यथार्थं प्रस्तूयाऽपि समस्यायाः समाधानाय
प्रकाशः -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org