________________
ग्रन्थसमीक्षा
'नाट्यनीराजाम् (अभिनवैकाङ्कसङ्कलनम्) . समीक्षक: डॉ. रूपनारायणपाण्डेय: TAND
ग्रन्थकार: आचार्य बाबूराम अवस्थी । प्रकाशिका श्रीमती ऊर्मिला अवस्थी, वाजपेयी कालोनी, लखीमपुर, खीरी, २६२७०१ प्रथमं संस्करणम् - १९९८ ई., पृ.सं. २०+१६०, मूल्यम् - ५०/
वर्तमानकाले सुरभारतीसपर्यायां लोके सुखेन तत्संवर्धनाय यैर्विद्वद्भिः साहित्यं प्रणीतम्, तेषु श्रीबाबूराम-अवस्थिमहाभागोऽग्रे विराजते । यद्यपि देववाणीवाड्मये रूपकाणां सङ्ख्या परिमिता न विद्यते, तथापि तत्र जनानां प्रीतिः साम्प्रतं न दृश्यते । अत एवाऽऽधुनिकजनानामाराधनायै अवस्थिमहोदयेन 'नाट्यनीराजनम्' प्राकाश्यमनीयत ।
ग्रन्थेऽस्मिन् अष्टादश रूपकाणि विलसन्ति-ईश्वर: कुरुते हितम्, वीराङ्गना 3 सुन्दरी, नारीदौर्बल्यम्, अबलोद्धारः, पाठशालानिरीक्षणम्, वरान्वेषणम्, वैरीभवति AM सौहृदम्, यौतकमनर्थकरम्, मन्त्रदानम्, ज्योतिर्दर्शनम्, धूर्त धूर्ततया जयेत्, 4
तिलकोत्सवः, अनुष्ठानम्, भक्तवत्सलो गोपालः, कर्मफलम्, सिद्धिचमत्कारः, ENS राजर्षिर्जनकः, अनासक्तिविशिष्यते ।
'ईश्वरः कुरुते हितम्' इति रूपकं लोककथामनुसरति । 'वीराङ्गनासुन्दरी' इत्यत्र सुन्दर्या वीरता वर्ण्यते । 'नारीदौर्बल्ये' सन्तानस्य कृते नार्या उद्विग्नता
व्यज्यते समाधानेन साकम् । 'अबलोद्धारे' येन केन व्याजेन दुष्टेनाऽपहतानां X नारीणां समुद्धारोपायो निर्दिश्यते । 'पाठशालानिरीक्षणम्' संस्कृतपाठशालानां
व्यवस्थां निर्दिशति । 'वरान्वेषणम्' यौतकसमस्यां समादधाति । 'वैरीभवति सौहृदम्' प्रणयपरिणयस्य दुर्गति ससमाधानं प्रस्तौति । 'यौतकमनर्थकरम्' यौतकलोभस्य दुष्परिणामान् सोपायं कथयति । 'मन्त्रदाने' अबलारक्षणेन
निर्दयसिंहस्य पापमुक्तिरभिधीयते । 'ज्योतिर्दर्शने' संस्कृतशिक्षाया गुणा आविXष्क्रियन्ते । 'धूर्त धूर्ततया जयेत्' इति रूपकं धूर्तविजयोपायमुपदिशति । 'तिलकोत्सवे'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org