SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ 张张张张张张张张张张张张张张张张 उपर्युक्तरीत्या संस्कृतवाङ्मये सर्वविधशास्त्रेषु भारतीयजीवनमूल्यानि # वणितानि । तेषां ज्ञानमात्मसात्करणं च देवभाषाज्ञानेनैव शक्यम् । अत्र वर्णितानि मूल्यानि तु निदर्शनमात्राणि । संस्कृतग्रन्थेषु समुपदिष्टं ज्ञानवैभवं मानवसंस्कृतेर्हार्दम् । मानवसभ्यतासंस्कृत्योः सर्वेषामाधारभूततथ्यानां खनिर्देववाणीनिबद्धग्रन्थावलिः । अत एतेषां ज्ञानाय प्रचाराय च साम्प्रतकाले संस्कृतस्य महती आवश्यकता । जर्मनदेशे वैज्ञानिकैरपि कम्प्यूटरकृते संस्कृतभाषा सर्वश्रेष्ठा कथिता । एवमन्यदेशेष्वपि संस्कृतभाषामहत्त्वं विचक्षणैः सुतरां स्वीकृतमस्ति । देववाण्याः प्रचारेण न केवलं भारते किन्तु सम्पूर्णलोके भवितव्यम् । तत्र प्रथमं तु भारतदेशस्य नगरे-नगरे ग्रामे-ग्रामे संस्कृतविश्वविद्यालयानां विद्यालयानां वा स्थापना भवतु, तदनन्तरमन्येषु देशेषु संसारे वा सुरभाषासंस्कृतप्रचारकेन्द्राणां स्थापना कल्पनीया । जयतु सुरभाषा... जयतु भारतम्.... ॥ व्याख्याता-प्राकृतविभागः, भाषाभवनम् गुजरातविश्वविद्यालयः, कर्णावती ९ 涨涨涨涨涨涨涨涨涨涨涨 张张张 सन्दर्भग्रन्थाः १. वाल्मीकिरामायणम् २. संस्कृतसाहित्यस्येतिहसः, ले. आचार्य बलदेव उपाध्यायः ३. अभिज्ञानशाकुन्तलम् ४. मृच्छकटिकम् अष्टाध्यायी (पाणिनीयव्याकरणम्) 张张张张张张张 张张张张张张张 涨涨涨涨涨涨涨涨涨涨涨涨涨涨涨 NA ४९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy