SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ 张器 张张张张张张张张器器器张张张张张张 张张张张张张张张 (उद्गलितदर्भकवला मृग्यः परित्यक्तनर्तना मयूराः । अपसृतपाण्डुपत्रा मुञ्चन्त्यश्रूणीव लताः ।।) (अभि. शा. ४/१२) यदा शकुन्तला पतिगृहं गच्छति तदा प्रियंवदा शकुन्तलामालक्ष्य गदति यत्-'तव गमनकाले इमे आश्रमस्था मृगा मयूरा लताश्च विरहाकुलाः सन्ति । एते सर्वे स्वस्वभावं परित्यजन्ति । सम्पूर्णतपोवनमिदं विगलितमनो दृश्यते' । प्रकृतिमानवयोश्च प्रेमविषयकमुत्कृष्टोदाहरणमिदम् । संप्रति प्रायशो गेहे गेहे श्वश्रूवधूमध्ये कलहस्य विघटनस्य च वातावरणं विद्यते । शाकुन्तलस्य श्लोकमेकमनुसर्यते यदि, तदा समीचीनं वातावरणं भविष्यति, शान्तिमाप्तुं च शक्यते । तद्यथा शुश्रूषस्व गुरून्कुरु प्रियसखीवृत्तिं सपत्नीजने, भर्तुर्विप्रकृताऽपि रोषणतया मा स्म प्रतीपं गमः ॥ भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी, यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याऽऽधयः ।। ___ (अभि. शा. ४/१८) पतिगृहगमनसमये काश्यपमहर्षिः शकुन्तलामुपदिशति यत् - 'भो शकुन्तले ! पतिगेहं गत्वा परिवारे गुरुजनानां सेवाशुश्रूषां कुर्याः । सपत्नीजनं प्रति सखिवत् व्यवहरेः । पत्या तिरोहिते सत्यपि पतिविरुद्धं नो आचरेः । सेवकादिसमूहेऽत्यधिकमुदाराशया भव । निजसौभाग्येष्वभिमानविरहिता भव । एवं विधिनाऽऽचरन्त्यो युवतयो गृहलक्ष्मीस्थानं प्राप्नुवन्ति । एतत्प्रतिकूलवतिन्यो युवतयः पितृश्वसुरवंशस्य मनस्तापकारिण्यो भवन्ति' । ___एतस्मिन् पद्ये कण्वमहर्षिणा शकुन्तलामाध्यमेन नववूधनां कृते सुखमयजीवनयापनाय मनोहर उपदेशो दत्तः । साम्प्रतकाले यदि कण्वमहर्षेरुपदेशमेनं युवतयोऽनुसरेयुस्तहि प्रतिगेहं स्वर्गावतरणं सम्भवति । एतद्देशनायाः पालनात् सर्वत्र * शान्तिसाम्राज्यस्थापना भविष्यति । शाकुन्तले एतादृशानि विपुलानि प्रकरणानि * सन्ति । इदानीन्तनकाले तानि सर्वाण्याचरणीयानि । संस्कृतनाटकजगति मृच्छकटिकमपि नाटकं सुप्रसिद्धम् । अस्मिन्नाटके या धार्मिकमान्यता वर्तन्ते तासां मानवजीवने आवश्यकताऽस्ति । यज्ञादीनामभावे मानवजीवनं पापमयं वर्तते । चारुदत्त ईदृशीभावनामादाय स्वमनसि स्वयमेव 米张器器器张张张张张张器张张张张张张张张张张张张张张器器器张张 ४७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy