SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ [स्वाद: । चिन्तनधारा ? ___ मुनिरत्नकीर्तिविजयः ये केचिद् दुःखिता लोके, सर्वे ते स्वसुखेच्छया । ये केचित् सुखिता लोके, सर्वे तेऽन्यसुखेच्छया ॥ सामान्यतो द्वावेव भावौ-सुखं च दुःखं चेति-अस्मिन् विश्वे प्रवर्तेते । म सुखदुःखयोः सम्मिश्रणमिदं जगदस्ति । जीवनं नाम सुखस्य प्राप्ते१ःखस्य चोच्छेदस्य A. पुरुषार्थः । किन्त्वद्यावधि सुखं त्विच्छायामेव वर्तते, न त्वनुभवस्तस्य सञ्जातः - एतत् सत्यम् । यतोऽनुभव इच्छामुन्मूलयति । परं कस्याऽपि सुखेच्छा नाऽद्यापि - निवृत्ता जाता, प्रत्युत प्रतिदिनं प्रतिक्षणं च सा बलवत्येव जायते । अनवरततया - सुखाकाङ्क्षा प्रवर्तते प्राणिमात्रस्य चित्ते । एतेनैव प्रतीयते यत् सुखं त्वीप्सितत्वेन AND वर्तते चित्ते नाऽनुभूतिविषयत्वेनेति । प्रथमं तावत् सुखं तु न प्राप्तेविषयस्तत्त्वनुभवविषय एव । सुखं ह्यनुभूयते, CARS न प्राप्तुं शक्यते कदाऽपि । यतस्तद्भावरूपं न हि पदार्थरूपम् । सुखस्याऽधिष्ठानं RAWA) प्राणिनां हृदयं चित्तं वाऽस्ति, न तु पदार्थाः परिस्थितय: संयोगा वा । किञ्चित् प प्राप्तेरनन्तरं यदनुभूयते तत् सुखमित्यस्माकमभिप्रायः, किन्तु वस्तुतस्तन्न सुखमपि CS त्वहङ्कारस्य सन्तुष्टिरेव केवलम् । अहङ्कारतुष्टिस्तु न दीर्घ जीवति तिष्ठति वा कदाऽपि । क्षणमवस्थाय सा विलीयते । सुखं तृप्तेरुद्भवति, अहङ्कारतुष्टेस्तु भ्रमो * जायते । वयं सततं स्वकीयमहङ्कारमेव तोषयामः पोषयामश्च । एतेन च (K) वास्तवसुखस्याऽनुभूतिर्दूरमेवाऽवस्थिता । ___ श्लोकेऽस्मिन् सुखदुःखयोरुभयोरपि मूलं दर्शितमस्ति । अत्र प्रथमं दुःखं X विनिर्दिष्टमस्ति । अवगते सति दुःखस्य मूलं सुखानुभूतेरुपायः सरलतयैवाऽवगन्तुं CINS शक्यते । यावन्न ज्ञायते दुःखस्य मूलं, सुखस्य शुद्धिनिष्फलैव जायते । । स्वार्थवृत्तिर्दुःखस्य जनन्यस्ति । स्वं विहायाऽन्यस्य कस्याऽपि - सुखदुःखाद्रिकं नैव चिन्तनीयं नाम स्वार्थवृत्तिः । स्वस्यैव सुखस्य गानं स्वस्यैव (A) दुःखस्य रोदनमिति । 'अहं-ममे'त्येव तस्य जीवनमन्त्रः सम्पद्यते-ममैव प्राधान्यं सर्वत्र स्यात् । यदप्यहमिच्छेयम्-विचारयेयम्-कुर्यां वा तेनैव सुखं, नाऽन्यथा, - यन्ममेष्टं तदेवेष्टत्वेन सर्वैरपि स्वीकरणीयमिति । एवमेव सततं विचारयन् जनोऽन्यद् CNO यत्किमपि प्राप्नुयानाम किन्तु न कदाऽपि स शान्तिं तृप्तिं वास्तवं सुखं च CAND ३७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy