SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ अभिशप्ता इमे मूढा असन्तुलिता भूतले । जायन्ते च नियन्ते च लोकसंसदुपेक्षिताः ॥१३२॥ सृष्टिरनं प्रणम्याऽन्ते विरूपं जगदीश्वरम् । साम्प्रतं रनचर्चेयं समाप्तिमुपनीयते શરૂ रिपुव्योमवयुग्माख्ये (२००६) श्रेस्तेब्दे दशमे दिने । एप्रिलसंज्ञके मासेऽपराहणे सोमवासरे " શરૂજી कालयापनकामेन मया वागर्थसेविना । शिमलामुम्बईयात्राऽवधौ काव्यमिदं कृतम् ॥१३५॥ ॥ इतिश्रीगौतमगोत्रस्थभभयाख्यमिश्रवंशावंतसस्य महाभागवत- ॥ श्रीमत्पण्डितरामानन्दमिश्रपौत्रस्य श्रीमदुर्गाप्रसादाभिराजीमध्यमपुत्रस्य प्रकाण्डपाण्डित्योल्लसितश्रीमदाद्याप्रसादमिश्रभ्रात्रीयस्य त्रिवेणीकवेरभिराजराजेन्द्रस्य लघुकाव्यं नवरलसमर्चाशतकं समाप्तम् तन्नेत्रस्त्रिभिरीक्षते न गिरिशो नो पद्मजन्माऽष्टभिः स्कन्दो द्वादशभिर्न वा न मघवा चक्षुःसहस्रेण च । सम्भूयाऽपि जगत्त्रयस्य नयनैस्तद्धस्तु नो वीक्षते प्रत्याहृत्य दृश: समाहितधियः पश्यन्ति यत् पण्डिताः ॥ ३६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy