SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थबोधविषये श्रयणीय एषोऽनेकान्त एच स तु भवेदिह चैवमेव । भव्यत्वनैकविधताश्रयणेन सिद्धोअनेकान्तवाद इति सुन्दरजैनदृष्टिः ॥२०॥ एकान्त आपतति चेतरथा तु नूनमेकान्ततश्च विघटेत् सकला व्यवस्था । एष त्वनार्हत इति त्यजनीय एव सिद्धिश्च संभवति संसरतो हि जन्तोः ॥२१॥ एकान्ततो न खलु सिध्यति बन्धनं हि मुक्तिश्व बन्धरहितस्य तु शब्दमात्रम् । जीवस्य बन्धनमिदं प्रवहत्यनादिकालादतीतसमयेन च तुल्यमेतत् ॥२२॥ बद्धो न पूर्वमथ तस्य च बन्धनं चेत् वैयर्थ्यमेव फलितं हि ततोऽस्य मुक्तेः । यस्मात् पुनश्च खलु संभवति प्रसङ्गो बन्धस्य चेति मतमेतदसाधु भाव्यम् ॥२३॥ बद्धरय बन्धवियुतस्य न तत्र भेदो बन्धे त्वनादिमति नाऽपि च मुक्त्यभावः । योगो नादिरपि नाशमुपैति नूनं न्यायोऽत्र काञ्चनमृदोर्विनियोजनीयः ॥२४॥ Jain Education International १० For Private & Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy