SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ सर्वार्थलाभसमये च सुखं नु यत् स्यात् सर्वाभिलाषपरिपूर्तिवशाच्च यत् स्यात् । तस्मादनन्तगुणमेव सुखं तु मुक्तौ स्याद् भावशत्रुविलयादिक हेतुभिर्हि ॥१५॥ युग्मम् ॥ भावारयो जगति सन्ति च रागमुख्याः कर्मादयश्च विदिताः किल भावरोगाः । लाभो मतः परमलब्धिगणस्य नूनमिच्छा तु केवलमनिच्छपदस्य चात्र ॥१६॥ . . एतत्सुसूक्ष्ममिति सिद्धिसुखं न गम्यं सिद्धेतरेण किल तात्त्विक भावसारम् । न ज्ञायते यतिसुखं गृहिणा यथा वा रुग्णेन वा बत निरामयतासुखं तु ॥१७॥ मोक्षे सुखं किल नितान्तमचिन्त्यरूपमेकं तु सिद्धमनुलक्ष्य च साद्यनन्तम् । किन्तु प्रवाहमनुलक्ष्य भवेदनादि मुक्तौ यतो भगवतां स्थितिरीदृशी हि ॥१८॥ भव्यत्वमस्ति विविधं तु तथाप्रकारं वैविध्यमस्य फलभेदवशात्तु लक्ष्यम् । भेदोऽन्यथा न सहकारिषु संभवेन्नु सापेक्षभाव इह सर्वनियामको यत् ॥१९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521018
Book TitleNandanvan Kalpataru 2007 00 SrNo 18
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy