________________
5 व्यवहारेषु च प्रवृत्तिं कर्तुं प्रारभत ।
___ अथाऽन्यदा वत्सराजकुमारः सह स्वभार्याभिरुपविष्टश्चर्चा कुर्वाणोऽवदत् ‘प्रियतमाः! यदि युष्माकमुचितं प्रतिभाति तदा नृपतिमस्माकं गृहे आमन्त्र्य भोजनादिकं कारयितुमिच्छामि।'
तदा ताभिरुक्तं 'स्वामिन् ! नृपस्य गृहानयनं न युक्तम् । यदि भवत एषेच्छा तदा राजभवने पर 56 एव भोजयतु ।' कुमारेणोक्तं ‘एवं कुर्वता तु न किञ्चिद् गौरवं स्यात् कान्ते !, अतोऽत्राऽऽनीयैव ।
राजगौरवं कर्तव्यम् ।' तदा दयिताभिः कथितं 'प्रिय ! यद्येष एव भवतो निश्चयस्तर्हि * राजानमानयतु गृहे, किन्तु तस्य न दर्शयितव्या वयम् ।'
एवं भवतु' इति स्वीकृत्य कुमारोऽपि नृपमामन्त्रयितुं गतवान् । तदीयां भावनां 5. ज्ञात्वा नृपेणोक्तं 'ननु कोऽपि कदाचिदपि राजानं न निमन्त्रयति, यत एवंकरणे महान् र
* संरम्भः कर्तव्यो भवेत् । अतः सन्तोषं विधेहि भोः !' अनेनोक्तं 'देव ! मम तु एवंकृत + एव सन्तोषो भवेत् ।' तदा राजा वदति स्म 'यदि तवैवंकृते एव धृतिः स्यात् तर्हि -
अहमल्पपरिवारयुत आगमिष्यामि।' अनेन भणितं 'मैवं स्वामिन् ! भवता तु सकलसामन्त5 मन्त्र्यादिपरिवारयुतेनैवाऽऽगन्तव्यमन्यथा मे सन्तोषो नैव भवेत् ।' तदा तदसन्तोषभयेन र * नरेन्द्रेण महता कष्टेन तत् प्रतिपन्नम् । अयमपि च 'महाप्रसाद' इति भणित्वा निजगृहं * गतवान् ।
गृहं गत्वा स उपरितने प्रासादतले स्वप्रियाभिः सह शारिद्यूतेन क्रीडति स्म । इह में सच राज्ञा स्वप्रतिहार आदिष्टो यत् ‘पश्यतु तस्य गृहं यत् कियान् पाकोपस्कारः प्रगुणीकृतोऽस्ति में तेन, यथा तदनुसारमेव गच्छेयम् ।' प्रतिहारोऽपि 'आदेश' इति कथयित्वा तद्गृहं गत्वा
च यावनिरीक्षते स्म तावन्न किमपि पाकसामग्र्यादि दृश्यते स्म । अतस्तेन कुमारमात्रे पृष्टं -
'अम्ब ! कुमारः क्व गतः ?' तयोक्तं 'शारिभिः क्रीडति ।' I ततो राजान्तिकं गत्वा प्रतिहारस्तत् सर्वं विनिवेद्य कथयति स्म 'देव ! तद्गृहे तु " 4 धूमोऽपि न दृश्यते खलु ! सम्प्रति देव एव प्रमाणम् ।' तदा राज्ञा मन्त्रिमुखं विलोकितम् । - तेनोक्तं 'देव ! तस्य वचनं तु न कदाऽप्यन्यथा स्यात् ।' अतो राज्ञा द्वितीयः प्रतीहारोऽन्यद
गृहं द्रष्टुं प्रेषितः । तेनाऽप्यागत्य तदेव कथितम् । तदा विस्मितचित्तो राजा स्वसेवकान् सर्वत्र नगर्यां गवेषयितुं प्रेषितवान् । तेऽपि तथैव गत्वा निरीक्ष्य च प्रत्यागता यावत् कथयन्ति राजानं
Jain Education International
For Private &
Sonal Use Only
www.jainelibrary.org