________________
__ तावता वत्सराजेन विज्ञप्तं 'तात ! कृपया गमनाज्ञां प्रददातु येन मे जनन्यो तिं 57 समुत्पादयामि ।' तदा श्रेष्ठिनाऽपि ससत्कारं विसृष्टः स रात्रेः प्रथमे प्रहरे सह कान्तात्रयेण से पल्यङ्कमारूढः, आदिशति स्म च 'याहि सम्प्रति उज्जयिनीपुर्यां मम गृहे पल्यङ्क !' तावता अ क्षणार्धेनैव पल्यङ्कस्तत्र सम्प्राप्तः ।
अथ च सञ्जाते प्रभातसमये कुमारजननी तन्मातुःष्वसा च कुमारशय्यापार्श्वे के - प्रतिदिनमिवाऽऽरात्रिकं कर्तुमुपस्थिते तावत् ताभ्यां ते चत्वारोऽपि तत्र सुप्ता दृष्टाः । तदा ते *
उल्लसितहदये शनैः शनैरपसर्प्य बहिर्गते । ततः क्षणान्तरेण पुनरपि तत्र गते तावत् कुमारोऽपि र सभार्यस्तयोः पादेषु पतितो भणितवांश्च, 'मातरौ ! एता युवयोर्वध्वः सन्ति ।' ताभ्यामपि * साशिषं ता अभिनन्दिताः ।
ततः कुमारो नृपास्थानं गत्वा नरपति-देव्योः सविनयं नत्वा तद् वस्त्रं समर्पितवान् । * तद् दृष्ट्वा देवी बहु हृष्टा भणितवती 'पुत्र ! मज्जीवितेनाऽपि त्वं चिरायुष्को भूयाः ।'
* राज्ञाऽपि च वस्त्रालङ्कारादिभिः सत्कृत्य स तस्येतिवृत्तं पृष्टः । तदा तेनाऽपि स्ववृत्तान्तः 5 कथितः, यथा च कन्यात्रयं परिणीतं तदपि कथितम् । एवं तेन पल्यङ्क-तुरगप्राप्ति विना * सर्वोऽपि वृत्तान्तो राज्ञे विनिवेदितः । एतच्छ्रुत्वा ससभासदौ नृप-देव्यौ आश्चर्यचकितौ जातौ । ततः कुमारोऽपि राजानमापृच्छ्य स्वप्रासादं विनिवृत्तः सन् सुखमग्नोऽभवत् ।
अथाऽन्यदा कनकश्रीदेवी सहसा पञ्चत्वं प्राप्ता । तस्या विरहे राजाऽऽत्मानं शून्यमिव में 4 मन्वानो नितरामुन्मत्त इव सञ्जातः । ततश्च न किञ्चित् कार्यं कर्तुमुत्सहते स्म नाऽपि स्वशरीरस्थितिं निभालयति स्म । तदा वत्सराजकुमारेण तद्बोधनाय कथितं- 'देव ! भवादृशामेतादृशं शोचनं न सर्वथा युक्तम् । यतोऽसारस्वरूपे संसारे तु-पाण्डूभूतं तरोः
पत्रमिव, विद्युद्गात्रमिव, दर्भाग्रलग्नजलबिन्दुवत्, जलमध्येन्दुवत्, मेघमध्यस्थेन्द्रचापवत्, 5 कपटिजापवत्, गजस्य कर्ण इव ध्वजस्य चाऽग्रमिव जीवितं सर्वथा चञ्चलमस्ति । किञ्चैतत् * सुरैर्वाऽसुरैर्वा दानवैर्वा मानवैर्वा राक्षसैर्वा भेक्षसैर्वा शस्त्रैर्वाऽस्त्रैर्वा बान्धवैर्वा धवैर्वा नैव म रक्षितुं शक्यम् । अतोऽस्य पारावारस्य संसारस्य स्वरूपं संबुध्य तदुत्तारणपोतकल्पं धर्मकल्पतरूं - भजताम् ।'
ईद्वंशि बोधवचनानि श्रुत्वा नराधिपः किञ्चित् स्वस्थ इव जातः । सर्वकार्येषु र
Jain Education International
For Privat७१ersonal use Only
www.jainelibrary.org