SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ बतावतैव कुमारस्तत्राऽऽगत्य विज्ञपयति स्म 'प्रभो ! इदानीं समयो जातः, कृपया मद्नेहे सपरिवारः समागच्छतु ।' राज्ञोक्तं 'किं भोः ! वयमेव ते विप्रतारणास्पदं वा? येन प्रत्यक्षं विप्रतारयसि ?' कुमार उक्तवान् ‘स्वामिन् ! कदा वा मयाऽलीकं भाषितम् ?' राजा कथितवान् 'तव गेहे न काऽपि सामग्री विद्यते ननु !' वत्सराजेनोक्तं 'प्रभो ! अस्ति नास्ति * वेति तु तत्रैव प्रत्यक्षं भविष्यति । कृपयैकवारं मद्गृहमागच्छतु ।' तदा हृदये कोपं वहन् राजा सपरिवार उत्थितः । यावत् स कुमारगृहद्वारं प्राप्तस्तावत् गगनाग्रलग्नध्वजपटमालाभिर्विराजमानमुत्तुङ्गं मण्डपं विलोकितवान् । तत्र च शतशो हेममयाः । र स्तम्भाः सुरम्याश्च तोरणमालाः शोभमानाः आसन् । एतद् दृष्ट्वा राजा प्रतीहारं भत्सितवान्KA 'किं रे पाप ! इयानुत्तुङ्गोऽपि मण्डपस्त्वया न निरीक्षितः ?' तेनोक्तं 'प्रभो ! अत्र तु निश्चयेनैष मण्डपो नैवाऽऽसीत् ।' राज्ञोक्तं 'भोः ! एष तु मासेन निर्मीयते । तत्कथं नाऽऽसीत् ?' एवं ते यावत् परस्परं वदन्तो मण्डपद्वारं प्रविष्टास्तावत् तत्र शतशो दासी-दासाः * कार्यव्यग्रा भ्रमन्तो दृष्टाः । मण्डपान्तश्च दिव्यवस्त्रानामुल्लोचाः सुबद्धा आसन्, येषां प्रान्तानि 55 मणि-रत्नमयस्तम्भाग्रेषु बद्धान्यासन् । कुत्रचिद् मुक्तामया स्वस्तिका विरचिताः, कुत्रचिच्च र * पञ्चवर्णकुसुमग्रथितानि विविधचित्राणि विरचितान्यासन् । मध्येमण्डपं च भोजनायोपवेशनार्थं ** में सुप्रशस्ता आसनपङ्क्तयः प्रस्तारिता आसन् यन्मध्ये नृपोपविष्ट्यै उत्तममेकं सिंहासनं र संस्थापितमासीत् । सर्वेषामपि तेषामासनानां पुरतः कनक-रजतमया स्थाल-कच्चोलकचपकादयः स्थापिता आसन् । कुमारेणाऽग्रे आगत्य सपरिजनो भूपतिः साग्रहं सादरं ससम्मानं चाऽसनेषूपवेशितः । ततः सर्वेषां हस्ता भाजनेषु क्षालयित्वा सेवकैर्भोजनपरिवेषणमारब्धवान् सः । तस्य षड्रसमयस्य भोजनस्य सुगन्धेनैव सर्वेऽपि विस्मिता जाताः । यदा च विविधाः खाद्यपदार्थाः 5 स्थालेषु परिवेषितास्तदा तु तान् दृष्ट्वैव सर्वे चिन्तयन्ति स्म यद्ननु ईदृशं भोजनं तु न * कदाऽपि दृष्टं भुक्तं वा । नूनमेतन्न मर्त्यलोकसमुद्भवम् ।' यावच्च ते भोक्तुमारब्धा तावत् तु 'अहो ! इयत् स्वादु ? इयन्मधुरम् ? कुत आनीतम् ? केन वा पक्तम् ? कथं वा - लब्धम् ?....' इत्यादय उद्गाराः सर्वेषां मुखेभ्यः श्रूयन्ते स्म । तावता कुमारेण चिन्तितं यद् 'ननु सर्वोऽप्ययं संरम्भो निरर्थक एव यावन्मेऽन्तः ७३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521016
Book TitleNandanvan Kalpataru 2006 00 SrNo 16
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2006
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy