SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ब रात्रिवृत्तं वणितं तत्पुरतः । तत्सर्वं श्रुत्वा रोमाञ्चकण्टकितवपुः श्रेष्ठी चित्त एव कञ्चिन्निर्णय कृत्वा कुमारं भणितवान्- 'पुत्र ! त्वयैवैषा मम प्राणवल्लभा दुहिता रक्षिताऽस्ति, ** अतस्त्वमेवाऽस्या भर्ता भूयाः । एषा मया तुभ्यमेव प्रदत्ताऽस्ति ।' कुमार उक्तवान् ‘अज्ञातकुलशीलाय मह्यं कथमेनां ददाति भवान् ?' तदा 'भद्र ! 5 तव गुणैरैव तव पूर्णपरिचयः प्राप्तोऽस्ति । अतो मा मे प्रार्थनामवमन्येथाः' इति श्रेष्ठी * कथयति स्म । कुमारेणोक्तं - ‘भवतु तात ! किन्तु मयेतोऽपि बहुदूरं गन्तव्यमतः प्रतिनिवर्तमानो भवदुक्तं सर्वं करिष्ये ।' श्रेष्ठिना भणितं, 'मैवं वोचः । प्रथमं परिणयैनां स पश्चादेवाऽग्रतो गच्छ ।' श्रेष्ठिनोऽत्याग्रहं ज्ञात्वा कुमारेणाऽपि प्रतिपन्नं तत् । अथ श्रेष्ठिनाऽन्तरायभयेन तस्मिन्नेव दिने श्रीदत्तया सह तस्य पाणिग्रहणं कारितम् । में द्वितीयदिने प्रभाते वत्सराजेन श्रीदत्तायै कथितं 'प्रियतमे ! अनिवार्यकार्यवशान्मयाऽद्याऽपि दूरं गन्तव्यम् । स्तोकैदिनैरेव प्रतिनिवत्स्यें, अत उद्वेगं मा कार्षीः ।' एतत्छ्रुत्वा बाष्पजला* पूर्यमाणनेत्रयुगा सा कथितवती 'स्वामिन् ! किमद्यैव मां परित्यज्य व्रजिष्यति ?' तेनाऽप्युक्तं . 'हरिणाक्षि ! यद्यदैव न गमिष्यामि तर्हि ज्वलन एव गतिः । नाऽस्त्यत्र सन्देहः ।' तया * सगद्गदं कथितं 'यद्येवं तर्हि गच्छतु स्वामिन् ! किन्तु अतिविरहानलदह्यमानां मां शीघ्रमेव * ॐ भवद्दर्शनज़लेन निर्वापयतु । अन्यच्चाऽयं वेणीदण्ड इदं च कुङ्कम-कज्जल-कुसुमादि सर्वं, तथा विरहभयभीतं मम हृदयमपि भवता सहैव यास्यति । अतः स्वामिन् ! एतेषां संरक्षणं * भवतैव कर्तव्यम्।' ततः कुमारोऽपि श्रेष्ठिनमापृच्छ्य प्रचलितः । अटव्योऽरण्यानि भिल्लपल्लीः पर्वतान् गिरिसरितश्चोल्लङ्घयन् सोऽन्यदैकां निर्मानुषामटवीं प्राप्तः । किन्तु सत्त्वैकधनः स नितान्तं निर्भीकतयैव स्वकार्यसिद्ध्यर्थं तामपि प्रविष्टः । अग्रे व्रजन् स एकत्र सुरम्ये स्थाने में 5. गगनाग्रविलग्नवरसालं विशालं नगरं प्रेक्षते स्म । तद् दृष्ट्वा चिन्तितवानसौ 'किं नगरमेतत् * स्यात् ? नन्वत्र चतुष्पदा अपि न दृश्यते ! अथवा किं चिन्तितेन ? करनिहितकङ्कणे वा * दर्पणेन किम् ? अन्तः प्रविश्य स्वयमेव ज्ञास्यामि ।' . ततो झटिति स नगरं प्रविश्य निकटस्थे वरतटाके पादौ प्रक्षाल्य तरोरधस्तादुपविष्टः । । 1 तावता प्रवरनारीणां समुदायस्तत्राऽऽगत्य बहु नीरं वहस्तेन दृष्टः । ताश्च नार्यस्तं दृष्ट्वा Jain Education International ६६ For Private & Personal Use Only www.jainelibrary.org
SR No.521016
Book TitleNandanvan Kalpataru 2006 00 SrNo 16
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2006
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy