________________
र रसविशेषैश्च तां बाला सर्वतो रञ्जितवान् । अतः सा चिन्तितवती यद् 'नन्वात्मानं मारयित्वाऽप्येनं + रक्षेयम् ।' एवमर्दवित विचिन्तयन्ती सा क्षणाभ्यन्तर एव प्रसुप्ता । असावपि तां सुप्तां वीक्ष्य
पराक्रमित्वादलिन्दद्वारेणाऽधः कूदित्वा एकं महाकाष्ठखण्डं गृहीत्वा च पुनरपि विधुदुत्क्षिप्त56 करणेन गवाक्षमारूढः । ततः स्वशय्यायां तं काष्ठखण्डं क्षिप्त्वा तदुपरि च वस्त्रमाच्छादितवान् । * स्वयं च करालकरवालहस्तो दीपकच्छायायां निभृताङ्गतयाऽतितारतरलदृष्टिकः, प्रमादमें परिवर्जितश्च सर्वा अपि दिशः प्रलोकयन् स्थितः ।
मुहूर्तान्तर एव वातायनद्वारेण प्रविशद् एकं मुखकमलं दृष्टवान् सः । 'एतदेव तत्र 7. किमपि कार्यं स्यात्' इति चिन्तयन् स विशेषतोऽप्रमत्तो जातः । तदपि मुखकमलं भवनं । * सर्वतो निरीक्ष्य बहिर्निर्गतम् । तत एको वरमुद्रालङ्कृतः कोमललिताङ्गलिसनाथ ओषधि-5 * वलयद्वयमण्डितश्च हस्तोऽन्तः प्रविष्टः । अथैकस्मादोषधिवलयाद् अतिबहुलधूमपटला निर्गता - यैः समग्रमपि भवनं धूममयं सञ्जातम् । एतद् दृष्ट्वा कुमारोऽपि द्वारसमीपेऽतिष्ठत् ।
इतो यावद् हस्तः कुमारशय्यायां काष्ठखण्डं स्पृशति तावदेव कुमारेणाऽतीवदक्षतया है 56 खड्गघातः कृतः । देवताहस्त इतिकृत्वा धरायां न निपतितः, किन्तु तदोषधियुगलं वेदनातः से * पतितमेव । तच्च कुमारेण शीघ्रमेव गृहीतम् । करस्तु 'हा वञ्चिता ! हा वञ्चिता !' इति
शब्दसनाथं निःसृतः । कुमारोऽपि 'हा दासि ! कुत्र गच्छसि ?' इति भणन् गुरुपराक्रमत्वात् 1 तस्या घातार्थं गवाक्षान्निःसृतः । साऽपि तं रौद्रस्वरूपं पुण्याढ्यं चेति ज्ञात्वा झटिति प्रणष्टा ।
एषोऽपि प्रत्यागत्य काष्ठखण्डमपसार्य च शय्यायामुपविष्टः । प्रातःकाले च सञ्जाते * श्रीदत्ता जागृता सती तमक्षतानघशरीरं दृष्ट्वा परितुष्टा व्यचिन्तयत् - 'नूनमस्य पुरुषरत्नस्य ।
कोऽपि प्रभावः स्यात् तथा मम पुण्यान्यपि बलवन्ति स्युर्येनैष नैव विनष्टः । अतो यदि * परिणेष्यामि तदैनमेव नाऽन्यम् ।'
ततो मधुरस्वरेण तं पृष्टवती सा 'स्वामिन् ! कथं भवान् व्यसनादुद्धृतः ?' कुमारेणाऽपि सर्वोऽपि रजनीवृत्तान्तस्तस्यै कथितः । तन्निशम्य साऽपि हृष्टा जाता । तावता दासी कुमारीमुखक्षालनार्थं जलादिकमानीतवती सती कुमारं जीवितमक्षतं च प्रेक्षते स्म । *
तयाऽपि झटिति श्रेष्ठिने गत्वा निवेदितम् । सोऽपि ससम्भ्रमः सबाष्पनेत्रश्च तत्र प्राप्तः । । म कुमार्या दत्तासनश्च स सुखमासीनः कुमारं कुशलपृच्छादि कृतवान् । कुमारेण सर्वमपि ।
६५ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org