________________
अनूदिताः श्रीशत्रुञ्जयताथचन्यवन्दन-स्तवन-स्ततयः
अनु. - मुनिधुरन्धरविजयः
(१) चैत्यवंदन
otoxxx
श्रीशत्रुजय सिद्धक्षेत्र, दीठे दुर्गति वारे; भाव धरीने जे चढे, तेने भव पार ऊतारे ॥१॥
अनंत सिद्धनो एह ठाम, सकल तीर्थनो राय; पूर्व नव्वाणु ऋषभदेव, ज्यां ठविया प्रभु पाय ॥२॥
mrisolirolirohesoris
सूरज कुंड सोहामणो, कवड जक्ष अभिराम; नाभिराय कुल मंडणो, जिनवर कुरुं प्रणाम ॥३॥
चैत्यवन्दनम्
सिद्धभूमि शत्रुञ्जयो, दृष्टो दुर्गतिवारः । यो भावनाऽऽरोहते, तं भवजलोत्तार: ॥१॥
स्थानमनन्तसिद्धात्मनां, सकलतीर्थमहाराजः ।
नवनवतिपूर्वाण्यथा-ऽऽययौ ऋषभजिनराजः ॥२॥ सूर्यकुण्ड इह शोभनो, यक्षकपर्दयभिरामः । नाभिराजकुलमण्डनाय, जिनवर ! तेऽस्तु प्रणामः ॥३॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org