________________
रङ्गमन्च:
किंचामज्येष्ठत्वम् ।
मुनिधर्मकीर्तिविजयः
पात्राणिव्यवहार श्रेष्ठी - पिता गुणसागरः
पुत्रः गुणसुन्दरी
पुत्रवधूः रूपसुन्दरी
सखी शीलसुन्दरी
सखी शीला
परिचारिका राहुल:
युवा (प्रेमी) कृष्णराजः
वैद्यराजः हरिसिंहः
ग्रामणी: रामदासः
सेवकः
धनिकस्य गृहम् । गुणसागरो गुणसुन्दरी चेति नवदम्पती सानन्दं कालं यापयतः स्म । एकदा वाणिज्यार्थं गुणसागरो विदेशं गतवान् । बहुः कालो व्यतीतः । न काऽपि 15 वार्ता तस्य समुपलब्धा । तदा किं भवति, तत् पश्यत, पश्यत ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org