SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ रङ्गमन्च: किंचामज्येष्ठत्वम् । मुनिधर्मकीर्तिविजयः पात्राणिव्यवहार श्रेष्ठी - पिता गुणसागरः पुत्रः गुणसुन्दरी पुत्रवधूः रूपसुन्दरी सखी शीलसुन्दरी सखी शीला परिचारिका राहुल: युवा (प्रेमी) कृष्णराजः वैद्यराजः हरिसिंहः ग्रामणी: रामदासः सेवकः धनिकस्य गृहम् । गुणसागरो गुणसुन्दरी चेति नवदम्पती सानन्दं कालं यापयतः स्म । एकदा वाणिज्यार्थं गुणसागरो विदेशं गतवान् । बहुः कालो व्यतीतः । न काऽपि 15 वार्ता तस्य समुपलब्धा । तदा किं भवति, तत् पश्यत, पश्यत । Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.521015
Book TitleNandanvan Kalpataru 2005 00 SrNo 15
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy